पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. नव्यरोगनिदानपरिशिष्टम् । क्षीणत्वमेवं बहु दुर्बलत्व-इच्छ्वासयोरप्यतिनिश्चयेन । मूछाऽऽदिचिहानि भवेयुरन-प्रायेण पूर्वोकशासमानि ॥१०॥ एवं दशामाप्नुवतोऽन्तिमांच-ज्वरस्तु तीनः बसनं प्रलापः । भवेद्दालस्य च वर्णनीलता-संन्यासरोगो मरणं तथाऽन्ते ॥११॥ असाध्यलक्षणम्- करद्वयेऽधिद्वितये ध नीलिमा-तथा धमन्याः क्षणलुसता च । विक्षेपणं चावयवस्य रोगिणों-शुधातिनो मृत्युकृते भवन्ति ॥१३॥ इति माधवनिदानपरिशिष्टेऽशुधातरोगनिदान समाप्तम् । मथ पारदविकारनिदानम् । पदा दोषहीनो भवेत् पारदो गैतदा सोऽन्न मृत्युश्वरमा स्मृतः स्याद। मतोऽसौ विशुद्धा सुधासंनिभोऽयो विषामो विशेषाशुदा प्रदिष्टः ॥१॥ अयुक्तिप्रयुक्तो रसो रोगमूल-सुयुक्तिपयुक्तो जराव्याधिशूलम् । यता संप्रदिष्टो विशिष्टैमिषग्भि-स्ततः सेवनीयो यथाविध्यमिशः ॥२॥ विधिवदोष रसो मनु सेवितो-हराति नुनियत सकलामयान । अविधिना सहि भक्षित एवं वै-भुवि करोति गदान विविधानिमान ३ नासाभः पीनसो दन्तपातो-नेत्रास्योस्थो रोगजातो विसर्पः। कोठः कण्डमस्तके चातिपीना-स्वावैवण्यं नासिकाऽऽयो क्षतच ॥४॥ पीडायुकान्थिवच्छोयकाठि-न्यं जायेताप्यण्डकोशद्वये च । पक्षाघातो ग्रन्थिबातोऽस्थिदाहो-ऽत्युयो जायचापिचेतोविकास ॥२॥ भगन्दरो नैविधानि कुष्ठी-पदंशचिहानि शरीरमध्ये । तथापरे कृष्णतमा गदाः स्यु-यथोचित भेषजमन्त्र कल्प्यम् ॥६॥ इति माधवनिदानपरिशिष्टें पारदविकारनिदानं समाप्तम् । अथ शीतलानिदानम् । देच्या शीतलया-क्रान्ता मसूर्यः शीतला बहि। ज्वरयेयुर्वथा भूताधिष्ठितो विषमज्वरः॥१॥ ताब समविधाः ख्यातास्वासा भेदान् प्रचलमहे । ज्वरपूर्वा वृहस्फोटः शीतला पहती भवेत् ॥३॥ ससाहामिसरत्येव समाहात् पूर्णता बजे। स्वतीये समाहे शुष्यति स्खलति स्क्यम् ॥ ३॥