पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतीसारनिदानम् । पक्कलक्षणमाह-एतान्येव विपरीतानि लिङ्गानि-विरुद्धानि लक्षणनि, भवन्ति विशेषेण लापर्व-कोष्ठस्य देहस्य वा, तस्य पक्वं विनिर्दिशेत् - जानीयात् ॥ १४॥ असाध्य- पक्वजाम्बवसताश यकृत्पिण्डनिभं तनु । लक्षणानि-घृततलवसामज्जवेशवारपयोदधि ॥१५॥ मांसधावनतोया कृष्णं नीलारुणप्रभम् । मेचकं स्निग्धकरं चन्द्रकोपगतं धनम् । कुण मस्तुलुङ्गार्भ सुगन्धि कुथितं बहु ॥ १६ ॥ मसाध्यलक्षणान्याह-पक्वेत्यादिना । पक्वजाम्बवसङ्काश-सुपक्क- जम्बूफलसदृशवणंम् । यकृतखण्डनिर्भ- यकृपिण्डसदृशम् । कृष्णलोहित- मित्यर्थः। तनु-स्वच्छम् । घृततलवसामज्जवेशवारपयोधि-मांसधावन- सोयाभम् । एकम् पद द्वन्दनिर्दिष्टम् । अत्र आभाशब्दो घृतादिभिः सर्वत्र सम्बद्धयते, दन्दान्तनिर्दिष्टत्वात् । तादीनामाभा श्वाभा यस्य तं तथोक्तम्। घृततेल प्रसिद्ध-वसा (चोति लोके ख्यातः ) 'शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तितेति । मज्जा-स्थूलास्थ्यन्तर्गतस्नेहपदार्थः । वेशवार:- 'निरस्थि पिशित पिष्ट स्विन्नं गुटतान्वितम् । कृष्णामरिचसंयुक्तं वेश- बार इति स्मृतः । कृष्णम् - अजनवणे । नीलारुगप्रभम् - चाषपक्षवर्णम् । मेचक दयामलम् । कबूर नानावर्णम् । चक्रकोपगतम् - मयूरपिच्छचन्द्रकै रिव धातुस्नहरुपगतम् । धनं धात्वन्तरमिश्रणात् । कुगपं-मृतकगन्धि । मस्तु- छाम-मस्तुलग: मस्तकान्तर्गतस्नेहः, तत्सदृशम् । कुथितं-पूति ॥१५-१६॥ तृष्णादाहतमःश्वासहिस्कापास्थिशूलिनम् । समरितिसंमोहयुक्त पक्वयनरीगुदम् । प्रलापयुक्तं च भिषग्वर्जयेदतिसारिणम् ॥ १७ ॥ असंवृतगुदे क्षीणं दूरामातमुपद्रुतम् । गुदे पक्वे गतीष्मागमतिसारकिणं त्यजेत् ॥१८॥ प्रतीसारोप- (तृष्णा दाहोऽहचिः शोथः पार्श्वभूलोअतिमिः । दवास्तु- गुदपाक प्रलापश्च माध्मान स्वासकासकौ ॥१॥ मूडी हिक्का मयः शूर्ण बहुवेगो ज्वरस्तथा। पतस्पटमतिसारिणमुत्यजेत् ॥३॥