पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरभेदनिदानम् १३ । श्वासहिक्कयो काम प्राणहरा रोगा बहवो न तु ते तया। भयङ्करता- यथा श्वासश्च हिक्का च हरतः प्राणमाशु च ॥ ४३ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने द्वादशं हिका- श्वास-निदानं समाप्तम् ॥ १२ ॥ श्वासानां साध्यासाध्यत्वमाह-क्षुद्र इति । तेषां श्वासाना मध्ये क्षुद्रः साध्यः, तमकश्च कृच्छ् उच्यते त्रयः श्वासा महोर्ध्वच्छिन्नाः, न सिध्यन्ति । दुर्बलस्य तमकश्च न सिध्यतीति ॥ ४२-४३ ॥ इति सुधायां हिक्काश्वासनिदानम् । अथ त्रयोदशं स्वरभेद-निदानम् ॥ १३ ॥ तस्यहेतुः स-अत्युच्चभाषणविषाध्ययनाभिवात- म्प्राप्तिश्च-सन्दूषणैः प्रकुपिताः पवनाइयस्तु । स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां- हन्युः स्वरं भवति चापि हि षड्विधः सः॥१॥ तत्संख्या-वातादिभिः पृथक् सर्वेमंदसा च क्षयेण च ॥२॥ श्वासरोगे प्राणादिदुष्टिसम्भवात्स्वरभेदोत्पत्तिरिति श्वासानन्तरं स्वरभेद. माह-अत्युच्चेति । अत्युचभाषणम् - उच्चैः स्वरेण व्याख्यान, विष तु सर्वगात्रप्रकोपणं प्रसिद्धमेव, अध्ययनम् - उच्चैः स्वरेण वैदपाठादि, अमि- घातो-दण्डादिना घातः कण्ठादिदेशे, एतैः कारणः, प्रकुपिता: वृदि गताः, पवनादयो दोषाः स्वरवहेषु स्रोतःसु चतुर्ष, प्रतिष्ठा वृद्धि, गताः सन्तः स्वर हन्युः । स स्वरभेदः षड्विधः पृथग वातादिभिखयः। सवा-सन्निपातेन चैकः, मेदसा चैकः, क्षयेण चैकः, एवं षड्विधः । वातपित्तकफसन्निपातक्षयमेदोज- भेदात् ॥ १-२॥ वातजपित्तज-वातेन कृष्णनयनाननमूत्रवर्चा- स्वरभेदलक्षणम्-भिन्न शनैर्वदति गर्दभवत् खाच । पित्तन पीतनयमाननमूत्रवर्चा- यादलेम स च दाहसमन्धितेन ॥३॥ कफजत्रिदोषज-प्रयास्कफेन सततं कपादकण्ड. स्वरमेदयो- स्वल्पं शनैर्वदति चापि दिवा विशेषात् ।