पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- उन्मादनिदानम् २० । ९१ कफज. वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियताऽतिनिद्रा । रूपं-- छर्दिश्च लाला च बलं च भुक्ते नखादिशौक्लयं च कफात्मके स्यात् ॥ १२ ॥ कफजमाह-सम्पूरणैरित्यादि । मन्दविचेष्टितस्य - परिश्रमशून्यस्य, सम्पूरणैः- भोजनैः, सोष्मा सपित्तः, कफः, मर्मणि हृदये, दुष्टः सन् बुद्धिं स्मृति चापि, उपहत्य-विनाश्य, चित्तं - मनः, प्रमोहयन् विकारम् - उन्माद, सअनयेत् । वाक्चेष्टितं मन्दं - मन्दा वाणी चेष्टितं च मन्दम् , नारीविविक्तप्रियता नारीप्रियता विविक्तप्रियता एकान्तप्रियता विविक्तौ पूतविजनाविश्त्यमरः । भुक्ते = भोजने कृते, बलं व्याधेरिति शेषः ॥११-१२॥ त्रिदोषज- यः सनिपातप्रभवोऽतिधोरः सर्वः समस्तैः स च हेतुभिः स्यात्। हेतुरूपे- सर्वाणि रूपाणि बिभर्ति ताग्विरुद्धभैषज्यविधिविवर्यः १३ सान्निपातिकमाह-सर्वाणि रूपाणि-वातादिलक्षणानि, विरुद्धभैष- ज्यविधिः-विरुद्धो भैषज्यविधिर्यस्य स तथा, त्रिदोषजे प्रत्येकं वातादिप्रत्य- नीका क्रिया कार्या सा च परस्परविरोधिनी, त्रिदोषहरं तु किञ्चिदेव द्रव्यमिति१३ भयशोकका-चौरनरेन्द्रपुरुषैरिभिस्तथाऽन्य. मजोन्माद-वित्रासितस्य धनबान्धवसंक्षयाद्वा । लक्षणानि-गाद क्षते मनसि च प्रियया रिंसो- ऑयेत चोत्कटतमो मनसो विकारः॥ चित्रं ब्रवीति च मनोऽनुगतं विसझो- गायत्यथो हसति रोदिति चापि मूढः ॥ १४॥ शोकादिजमाह-वित्रासितस्य- उद्विग्नस्य, गाढम्-प्रत्यर्थ, क्षते= उपहते, प्रियया रिरंसोः-रन्तुमिच्छोः, मनोऽनुगतं = सुगुप्तमपि रहस्य, ब्रवीति-प्रकाशयति, विसंज्ञो-विरुद्धशानः, अत एव मूढः ॥ १४ ॥ विषजलक्ष- रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः । णम्- श्यावाननो विषकृतेऽथ भवेद्विसंज्ञः ॥१५॥ विषजमाह-रक्तक्षण इत्यादि। विषकृते-विषजोन्मादे, हतबलेन्द्रि- यभा: हतं बलमिन्द्रियाणि भाश्च यस्य स तथा, विसंज्ञा अचेतनः ॥१५॥ असाध्य- अवाञ्ची वाऽप्युदखी वा क्षीणमांसबलो नरः । रूपम्- जागरूको पसन्देहमुन्मादेन विनश्यति ॥१६॥ असाध्यलक्षणमाइ-अवाशीत्यादि । अवान्धी नताननः, उदण्ची%3 .