पृष्ठम्:मालविकाग्निमित्रम्.djvu/१०३

पुटमेतत् सुपुष्टितम्
५६
॥ तृतोयोङ्कः ॥
मालविका । १बउलावलिए एहि । अणुठ्ठिदं अत्तणो णिओअं
देवीए णिवेदेम्ह ।
बकुलावलिका । २तेण विण्ण्वेहि भट्टारं विसज्जेहित्ति ।
राजा । भद्रे यास्यसि । मम तावदुत्पन्नावसरमर्थित्वं श्रूयताम् ।
बकुलावालिका । ३अवहिदा सुणाहि । आणवेदु भट्टा ।
राजा
धृतिपुष्पमयमपि जनो बघ्नाति न तादृशं चिरात्प्रभृति ।
स्पर्शामृतेन पूरय दोहलमस्याप्यनन्यरुचेः ॥ १७ ॥
इरावती। सहसोपसृत्य । ४पुरेहि पुरेहि । णं असोओ कुसुमं
दंसेदि । अअं उण ण केवलं पुफ्फइ फलइ अ ।
। सर्व इरावतीं दृष्ट्वा संभ्रान्ताः ।
राजा । जनान्तिकम् । वयस्य का प्रतिपत्तिरत्र ।
विदूषकः । ६किं अण्णं । जङ्घाबलं एव्व ।

१. बकुलावलिके एहि । अनुष्ठितमात्मनो नियोगं देव्यै निवेदयावः ।
२. तेन विज्ञापय भर्तारं विसृजेति ।
३. अवहिता शृणु । नन्वशोकः कुसुमं दर्शयति ।अयं पुनर्न केवलं पुष्प्यति फलति च ।
५. किमन्यत् । जङ्घाबलमेव ।

2. B C D णिवेदेभ
3. A विणवेहि - E विसब्जहिचि
4. B has भद्रे यास्यसि मा तावत्
9. B ण्णं for "णं"- A B C E do
not repeat "पुरेहि" F पुरेहि
परेहि - F translates णं by
एनम् in it's छाया
10. F दसेइ
12. F omits अत्र
13. A अणं- our MSS जङ्घावल
उवणं we according to G