पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२२

पुटमेतत् सुपुष्टितम्
७५
॥ मालविकाग्निमित्रम् ॥
राजा | पश्य सखे ते सख्या मुखम् |
भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं
सासूयमाननमितः परिवर्तयन्त्या |
कान्तापराधकुपितेष्वनया विनेतुः
संदर्शितेव ललिताभिनयस्य शिक्षा || १ ||
विदूषकः | १अणुणअसज्जो दाणिं होहि |
मालविका | २अज्जगोदमोवि एथ्थ एव्व सेवेदि णं | पुनः स्थानान्तराभिमुखी भवितुमिच्छति |
बकुलावलिका | मालविकां रुद्ध्वा | ३ण हु कुविदा दाणिं तुमं |
मालविका | ४जइ चिरं कुविदं मण्णेसि एसो पच्चाणीअदि
कोवो |
राजा | उपेत्य |
कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेवमयि |
ननु तव साक्षादयमहमनन्यसाधारणो दासः ||१० ||
बकुलावलिका | ५जेदु भट्टा |
मालविका | आत्मगतम् | ६कहं चित्तगदो भट्टा मए असूइदो |
सव्रीडवदनाञ्जलिं करेति |

१. अनुनयसज्ज इदानीं भव |
२. आर्यगौतमोप्यत्रैव सेवत एनम् |
३. न खलु कुपितेदानीं त्वम् |
४. यदि चिरं कुपितां मन्यसे एष प्रत्यानीयते कोपः |
५. जयतु भर्ता |
६. कथं चित्रगतो भर्ता मयासूयितः |

3. B C बर्तयन्त्स्मः.
7. D E अ-अ० .-Our MSS. अज्ज-
गोदमो एथ्थ ण सेवेदि. We
with G.
9. E णं हि;A B C D हि for "हु."
10. A F कुविदां.
12. A omits "उपेत्य."