पृष्ठम्:मालविकाग्निमित्रम्.djvu/१२५

पुटमेतत् सुपुष्टितम्

७८

॥ चतुर्थोङ्कः ॥ [ निष्कान्ता बकुलावलिका । विदूषकः ।१इमं दाव फलिअथ्थलं आस्सिदो होमि । तथा कृत्वा । अहो सुहप्परिसदा सिलाविसेसस स । निद्रायते । मालविका । ससाध्वसं तिष्ठति । 5 राजा। विसृज सुन्दरि संगमसाध्वसं ननु चिरात्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १३॥ 10 मालविका । २देवीए भएण अत्तणोवि प्पिअं कादुं ण पारेमि । राजा । अयि न भेतव्यं न भेतव्यम् । मालविका । ३जो ण भाएदि सो मए भट्टिणीदंसणे दिठ्ठसम वथ्थो भट्टा । राजा । 13 दाक्षिण्यं नाम बिम्बोष्टि बैम्बिकानां कुलव्रतम् । तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥ १. इदं तावत्स्फटिकस्थलमाश्रितो भवामि । अहो सुखस्पर्शता शिलाविशेषस्य । २. देव्या भयेनात्मनोपि प्रियं कर्तुं न पारयामि । ३. यो न बिभेति स मया भट्टिनदर्शने दृष्टसमवस्थो भर्ता । 1: E inserts इति before‘निष्क्रान्ता” | 10. A D E पिअं & c. 11. A B C D अपि for & अयि." ३ A c सुहेपरिस °; E has °प्फंसदा | 12. B दंसणो; F' दस्सणे.-Fदिठ्ठो समवस्थो भट्टा. as a marginal gloss on परि- सदा.