पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३५

पुटमेतत् सुपुष्टितम्
८८
॥ चतुर्थोङ्कः ॥
मालविका । १हला देवं चिन्तअन्तीए वेवइ मे हिअअं । ण
जाणे अदोवरं कि अणुहोदव्वंति ।

। नेपथ्ये ।

२अच्चरिअं अच्चरिअं । अपुण्णे एव पञ्चरत्ते दोहलस्स मुउलेहिं संणध्धो तवणीआसोओ । जाव देबीए
णिवेदेमि ।
उभे । श्रुत्वा प्रदष्टे ।
बकुलावलिका। ३अस्ससदु पिअसही । सच्चप्पडिंण्णा देवी।
मालविका । ४तेण हि पमदवणपालिआए पिठ्ठदो होम्म ।
बकुलावलिका । ६तह ।
[ इति निष्क्रान्ताः सर्वे ।


॥ इति चतुर्थोङ्कः ॥



१. हला देवीं चिन्तयन्त्या वेपते मे हृदयम् । न जानेतः परं किमनुभवितव्यमिति ।
२. आश्चर्यमाश्चर्यम् । अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः संनद्धस्सपनीयशोकः।
यावदेव्यै निवेदयामि ।
३. आश्वसितु प्रियसखी । सत्यप्रतिज्ञा देवी ।
४. तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः।
५. तथा ।

1. P' देवीं चिन्दयन्दीए.
2. F ' inserts सत्वरं परिक्रामति
after ‘‘ अणुहोदव्वंति."
9. C पिट्टदो.