पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३७

पुटमेतत् सुपुष्टितम्
९०
॥ पञ्चमोङ्कः ॥
सारसकः। १मधुअरिए विज्जापारआणं अणुचिठ्ठन्ताणं बम्हणाणं इमा णिच्चदख्खिणा मासिआ दादव्वा।तं अज्जपुरोहिदस्स हथ्थं पाविदुं।
मधुकरिका। २किंणिमित्तं।
सारसकः। ३जदप्पहुदि सुदं सेणावइणा जण्णतुरअरख्खणे
णिउत्तो भट्टिदारओ वसुमित्तओत्ति तदप्पहुदि तस्स
आउसो णिमित्तं अठ्ठादससुवण्णपरिमाणं दख्खिणं
देवी दख्खिण्णेहिं पडिग्गाहेइ।
मधुकरिका। ४जुज्जइ । अह कहिं देवी ।
सारसकः। ५मङ्गलघरए आसण्णथा विदभ्भविसआदो भादुणा
वीरसेणेण पेसिदं लिविकरेहिं वाचिअमाणं लेहपत्तं
सुणादि।

१. मधुकरिके विद्यापारगणामनुतिष्ठतां ब्राह्मणानामियं नित्यदक्षिणा मासिका दातव्या।
तामार्यपुरोहितस्य हस्तं प्रापयितुम्।
२. किंनिमित्तम्।
३. यत्तःप्रभृति श्रुतं सेनापतिना यज्ञतुरगरक्षणे नियुक्त्तो भर्तृदारको वसुमित्र इति ततः-
प्रभृति तस्यायुषो निमित्तमष्टादशसुवर्णपरिमाणां दक्षिणां देवी दक्षिण्यैः परिग्राहयति।
४. युज्यते।अथ क्व देवी।
५. मङ्गलगृह आसनस्था विदर्भविषयाद्द्रात्रा वीरसेनेन प्रेषितं लिपिकारैर्वाच्यमानं लेखप-
-त्रं शृणोति।

1. F महुआरिए.-A.°पारअणां, C
°पारआणां;F विज्जापाराणं.
2. F इअं for "इमा"-D E F
अ=अ°.
6. A C णिवुत्तो.
8. B D E दाख्खिणेहिं;C दख्खिणेहिं.
-F पडिग्गाहिअइ.
11. A E लिविंकरेहिं.