पृष्ठम्:मालविकाग्निमित्रम्.djvu/१३८

पुटमेतत् सुपुष्टितम्
९१
॥ मालविकाग्निमित्रम् ॥
मधुकरिका । १को उण बिदम्भराअवुत्तन्तो।
सारसकः। २वसीकिदो किल वीरसेणप्पमुहोहिं भट्ठिणो विअअदण्डेहिं विदम्भणाहो । मोइदो से दाआदो माहवसेणो । तेण हि महासाराणि रअणवाहणाणि सिप्पिदारिआभूइट्ठ परिअणं अ उवाअणीकरिअ दूदो भट्टिणो
सआसं पोसिदो। सुवो किल भट्टारं देख्खिस्सदित्ति ।
मधुकरिका । ३गछ्छ अणुचिट्ठ अत्तणो णिओअं । अहंवि देवीं
पेख्खिस्सं ।
[निष्कान्तौ ।

॥ प्रवेशकः ।

। ततः प्रविंशति प्रतीहारी ।

प्रतीहारी । ४आणत्तम्हि देवीए । विण्णवेहि अज्जउत्तं ।
इछ्छामि अज्जउत्तेण सह असोअरुख्खपसूणलछीं पञ्चख्खीकरेदुंति । जाव धम्मासणगदं देवं पडिवालेमि ।
।इति परिक्रामति ।

१. कः पुनर्विदर्भराजवृत्तान्त:।
२. वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भमाथ: । मोचितोस्य दायादो माधवसेनः । तेन हि महासाराणि रत्नवाहनानि शित्रिपदारिकाभूयिष्ठं परिजनं चोपायनीकृत्य दूतो भर्तुः सकाशं प्रेषितः । श्व: किल भर्तारं द्रक्ष्यतीति ।
३. गच्छानुतिष्ठात्मनो नियोगम् । अहमपि देवीं प्रेक्षिष्ये ।
४. आज्ञत्पास्मि देव्या । विज्ञापयार्यपुत्रम् । इच्छाम्यार्यपुत्रेण सहाशोकवृक्षप्रसूनलक्ष्मीं
प्रत्यक्षीकर्तुमिति । यावद्धर्मासनगतं देवं प्रतिपालयामि ।

2. A C D E °पमुहेहिं
5. Our MSS. परिअणं उवाअणीक-
रिअ दूदो अ• We with G.-
B E करीअ
6. B सुव्वो-' दख्खि°.
8. B पेख्ख्वीस्सं; F' पख्खिस्सं.
12. E F' अ-अं.
13. D E F अ-अं-F °लछ्छिं पञ्चख्खी-
करिदुंत्ति.