पृष्ठम्:मालविकाग्निमित्रम्.djvu/६८

पुटमेतत् सुपुष्टितम्
२१
॥ मालविकाग्निमित्रम् ।
परिं । हन्त प्रवृन्तं संगीतकम् । तथा ह्येषा
जीमूतस्तनितविशङ्किभिर्मयूरैर्
उद्ग्रीवरैनुरसितस्य पुष्करस्य ।
निर्ह्रादिन्युपहितमध्यमस्वरोत्था
मायूरि मदयति मार्जना मनांसि॥
राजा । देवि सामयिका भवामः।
देवि । आत्मगतम्।1 'अहो अविणओ अज्जउत्तस्स।
सर्वे।उत्तिष्ठन्ति
विदूषकः। अपवार्य। 2भो धीरं गच्छ । मा ख्खु अत्तहोदी धारि-
णी विसंवादईस्सदि।
राजा।
धैर्यावलम्बिनमणि त्वरयति मां मुरजवाद्यनादोयम्।
अवतरतः सिहिपधं शब्दः स्वमनोरथस्येव॥११॥
[इति निष्क्रान्ताः सर्वे ]

॥ इति प्रथमोङ्कः॥


१. अहो अविनय आर्यपुत्रस्य ।
२. भो धीरं गच्छ। मा खल्वत्रभवती धरिणी विसंवादयिष्याति।

1. E संगीतम्
4. A D E निह्रादिन्युप्
6.A B C D E F सामवायिकाः
7. D E F अ=अं
12. A B D E तुमं for मा