पृष्ठम्:मालविकाग्निमित्रम्.djvu/८०

पुटमेतत् सुपुष्टितम्
३३
॥ मालविकाग्निमित्रम् ॥
मधुकरिका । णं[१] संणिहिदं बीजपूरअं । कहेहि दुवेणं
संगीदओवदेसणिमित्तं अण्णोण्णसंघरिसिदाणं णट्ठाअ-
रिआणं उवदेसं देख्खिअ कदरो भअवदीए पसंसिदोत्ति ।
समाधि० । दु[२]वेवि किल आअमिणा पओअणिउणा अ ।
किं दु सिस्सागुणविसेसेण गणदासो उण्णमिदोवदेसो । 5
मधु° ।[३]ह मालविआगअं कोलीणं किंति सुणीअदि ।
समाधि० ।[४]लियं खु साहिलासो तस्सिं भट्टा । केवलं देवीए
धारिणीए चित्तं रख्खिदुं अहिलासदंसणे पहुत्तणं ण दंसेदि ।

1. B C मधुकारिका.
2 A संपरिसिन्दाणं
3. F णट्टाचारिआणं—D Eदेख्खिय.-
A वसंसिदोत्ति
4. F पओग.
5. F गणदासे उण्णमिदो सवदेसो.
6 A B C D E किंपि.- for “किंति”
A B C D E read thus:-
"मधु० । अह मालविभागअं कोलीणं
किंपि सुणीअदि । मालविआए
किल साहिलासो भट्टा केवलं
देवीए धारिणीए चित्तं रख्खि-
दुं अहिलासदंसणे पहुनणं ण
दंसेदि ।"

समाधि० । बलियं ख्खु साहिलासो त-

स्सिं भट्टा । ……… मं ।

7. A C देविए.
8. B धारणीए-F अहिलासं ण दंसेदि.


  1. ननु संनिहितं बीजपूरकम् । कथय द्वयोः संगीतकोपदेशनिमित्तमन्योन्यसंघर्षिणोर्नाव्याचार्ययोरुपेदशं दृष्ट्वा कतरो भगवत्या प्रशंसित इति ।
  2. द्वावपि किलागमिनौ प्रयोगनिपुणौ च । किं तु शिष्यागुणविशेषेण गणदास उन्नमितोपदेशः ।
  3. अथ मालविकागतं कौलीनं किमिति श्रूयते ।
  4. बलवत्खलु साभिलाषस्तस्यां भर्ता । केवलं देव्या धारिण्याश्चित्तं रक्षितुमभिलषदर्शने प्रभुतां न दर्शयति ।
5