पृष्ठम्:मालविकाग्निमित्रम्.djvu/९३

पुटमेतत् सुपुष्टितम्
४६
॥ तृतोयोङ्कः ॥
निपुणिका । १वसन्दोवाअणलोलुवेण अज्जगोदमेण कहिदं ।
तुवरदु भट्टिणी ।
इरावती । अवस्थासदृशं परिक्रम्य । २हला मदेण मिलाअमाणं
अत्त्ताणं अज्जउत्तदंसणे हिअअं तुवरेदि । चलणा उण
ण मग्गे पसरन्दि ।
निपुणिका । ३णं पत्तम्ह डोलाघरअं ।
इरावती । ४णिउणिए ण उण एथ्थ अज्जउत्तो दीसइ ।
निपुणिका । ५ओलोएदु । भट्टिणीए परिहासणिमित्तं कहिंवि
गुम्मे गूढेण भट्टिणा' होदव्वं । अम्हेवि इमं पिअङ्गुलदापरिख्खिन्तं
असोअसिलापट्ठअं पविस्सम्ह ।

१. वसन्तोपायनलोलुपेनार्यगौतमेन कथितम् । वरती भट्टिनी ।
२. हला मदेन म्लायन्तमात्मानमार्यपुत्रदर्शने हृदयं त्वरते । चरणौ पुनर्न मार्गे
प्रसरतः ।
३. ननु प्राप्ते स्वो दोलागृहकम् ।
४. निपुणिके न पुनरत्रार्यपुत्रो दृश्यते ।
५. अवलोक्यताम् । भट्टिन्याः परिहासनिमित्तं कुत्रापि गुव्मे गूढेन भर्त्रा भवितव्यम् ।
आवामपीमं प्रियंगुलतापरिक्षिप्तमशोकशिलापट्टकं प्रविशावः ।

1. D E F' अ-अं.
2. A तुवराइदु; तुवरइदु corrected
from an original तुवराइ्ह.
4. A आत्ताणं-D LPअ=अं
5. A E have each their original
ओसज्जन्ति corrected into
ओसप्पन्ति; B C Dओसज्जन्ति
(= अवसज्जन्ति).
6. B पतम्ह”
7. A c एभ्यं. -D E F अ-अं
F दिसइ.
8. A c आलोयदु.
9. B गूढे for "गूढेण. ”
10. A B C परिख्खित्ते. – B प .
विसम्ह