पृष्ठम्:मालविकाग्निमित्रम्.djvu/९९

पुटमेतत् सुपुष्टितम्
५२
॥ तृतोयोङ्कः ॥
इरावती । १हञ्जे पेख्ख । कारिदं एव्व बउलावलिआए
मालविआए पदं ।
निपुणिका । २भट्टिणी णिव्विआरस्सविं उस्सुअत्तणज्जणओ उवदेसो ।
इरावती । ३ठाणे ख्खु सङ्किदं मे हिअअं । गहीदथ्था अणन्तरं
चिन्तइस्सं ।
बकुलावलिका । ४एसो दे दुदीओवि समत्तपडिकम्मो चलणो।
जाव दुवेवि सणेउरा करेमि । नाट्येन नूपुरयुगुलमामुच्य ।
इला उठ्ठेहि । अणुचितठ्ठ देवीए दाणिं असोअविआसइतअं णिओअं ।
। उभे उत्तिष्ठतः ।
इरावती । सुदो देवीए णिओओत्ति । होदु दाणिं ।
बकुलवालिका । एसो उवारूढराओ उवभोअख्खमो दे पुरदो
वट्टइ ।

१. हञ्जे प्रेक्षस्व । कारितमेव बकुलावलिकया मालविकया पदम् ।
२. भट्टिनि निर्विकारस्याप्यौत्सुक्यजनक उपदेशः ।
३. स्थाने खलु शङ्कितं मे हृदयम् । गृहीतार्थानन्तरं चिन्तयिष्यामि ।
४. एष ते द्वितीयोपि समाप्तप्रतिकर्मा चरणः । तावद्द्वावपि सनूपुरौ करोमि । हला
उत्तिष्ठ । अनुतिष्ठ देव्या इदानीमशोकविकाशयितृकं नियोगम् ।
५. श्रुतो देव्या नियोग इति । भवत्विदानीम् ।
६. एष उपारूढराग उपभोगक्षमस्ते पुरतो वर्तते ।

1. A B C D देख्ख for yपेख्ख.”
4. F भट्टिणि.-A निब्बि°-A B
C D E omit °त्तण°.
5. B ठ्ठाणे.-A C E गहिद°.
7. D E दुदीयो ।
8. E युगल.
9. A C दाणीं; F omit it alto-
gether.
11. B तिष्ठतः