पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे पृब्रिाजिका-स चाटव्यन्तरे निविष्टो गताध्वा वणिग्जनः त तूर्णीरपट्टपरेिबद्धभुजान्तराल कोदण्डपाणि विनदुत्प्रतिरोधकाना मापातदुष्प्रसह्माविरभूदनीकम् ॥ १० ॥ (मालविका भयै रूपयति ।) विदूषकः-भोदि, मा भआहि । अदिकन्तं खु तत्तहोदी क परेिब्राजिका-ततो मुहूर्त बद्धायुधास्ते पराङ्थुखीभूताः सार्थ वाहयेोद्धारस्तस्करैः । राजा- हन्त, इतः परै कृष्टतरं श्रोतव्यम् । एरित्राजिका–ततः सुमतिः इमां परीप्सुर्युजते पराभिभवकातराम् । भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ११ ॥ प्रथमा-अहो, हृदो सुमृदी । १. भवति, मा बिमेहि । अतिक्रान्तं खलु तून्भवती कथयतेि । २. अहो, हतः सुमतिः । हेि कश्धतु भगवत्यत्रभवत्या वृत्तान्तमशेषम् ॥ तूणीरपद्धेत्यादि । स्पष्टोऽर्थः। भवति, मा बिभेहेि । अतिक्रान्तं खलु तत्रभवती कथयति ॥ इभामेित्यादि दुर्जात आपदि पराभिभवकातराम् । परेषां शत्रूणामभिव आक्रमणं त स्मात्कातरां दुःखितामिमां मालविकां परीप्सुः पर्याप्त परित्रातुमिच्छु । ‘आज्ञः प्यूधामीत् इतीलखम् । ‘अत्र लोपोऽभ्थासस्य’ इत्यभ्यासलोपः ‘पयतिः स्यात्परिः त्राणं हस्तधारणमेिलपि' इत्यमरः । भर्तृप्रियः खामिभक्तः । प्रियैरिथैरसुि प्रानैर्भर्तुर प्राप्त । अहो, हत्त सुमतेि । अत