पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणदासः-भद्रे , ! कुतो देव्या बकुलावलिका-त्थि देवीए बण्णावरो भादा वीरसैणो णाम भटुणा णम्मदातीरे अन्तवालदुग्गे ठाविदो । तेण सिप्पाहिआरे जोग्गा इयं दारेिअति भणिअ भइणीए देवीए उवाअणं पेसिदा । गणदासः---(खगतम् ) आकृतिविशेषप्रत्ययादेनामनूनवस्तुकां संभावयामि । (प्रकाशम् ) भद्रे, मथापि यशस्विनाभवितव्यम् । यतः । पात्रविशेषे न्यस्तं गुणान्तरं ब्रजति शिल्पमाधातुः । जलमेिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥ बकुलावलिका-अँह ईं । अह कहिं वो सिस्सा । गणदासः-इदानीमेव पञ्चाङ्गानियमुपदिश्य मया विश्रम्यता मित्यभिहिता दीर्घिकावलोकनगवाक्षगता प्रवातमासेवमाना तिष्ठति । १. अस्ति देव्या बर्णावरो भ्राता वीरसेनो नास भत्र जर्मद्भातीरेऽन्त पालदुर्गे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भणित्वा भगिन्या देव्या उपायनं प्रेषिता । । २. अथ किम् ! अथ कुञ्ज वृः शिष्या । जर्मदातीरेऽन्तपालदुर्गे स्थापितः । तेन शिल्याधिकारे कलाविद्याधिगम इथै यौग्या दारिकेति भणिखा भगिन्या देव्या उपाधनं प्रेषिता । अनूनवतुकामलूनमनल्प इत्यादि । आधातुरुपदेष्टः शिल्र्य कलाविद्या पात्रविशेषे विशिष्टपात्रे न्यस्तं निहितं सत् गुणान्तरं गुणविशेषं व्रजतेि प्राप्तोति। अत्रेोपमामाह-पयोदय मेघस्य जलं समु ब्रशुक्तौ न्यस्तं स मुक्ताफलतां मौक्तकफलमिव॥ अथ किम् । अथ कुत्र वः शिष्या॥ इदानीमित्यादि । पञ्चाङ्गाभिनयै पञ्च अङ्गानि यस्य तत्तथोक्तम् । प्रेरणमेित्यर्थः तस्याभिनयः प्रयोगस्तमिदानीमदैवोपदिश्य ोिक्षयिला प्रवातं प्रशस्तो छाती मि न्देशे स तथोक्तस्तम् । प्रेरणस्याङ्गपञ्चकमुत्तै संगीतरनाकरे-नृत्तं तथा च कैवारो मर्मरो जागरं तथा । गीतं चेति समाख्यातं प्रेरणस्याङ्गपञ्चकम्। निभिस्त्वेतत्प्रयोज्यं स्यात्कैवारै जागरं विना ।।'इति । अत्र पञ्चाङ्गरूपनृत्तान्तरोपक्रमकथनेन च्छलिकं नृत्तं साकल्येन परिशीलितमिति सूच्यते । तेन हि पुनरनुजानासु भामायैः ।