पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । इरावती- कैर्ह विअ । निपुणिका-एँसा असोअषाअवच्छाआए मालविआए बउला इरावती–[शङ्कां रूपयिला ) अभूमी इअं मालविआए । कहँ इत्थ तक्रेसि । निपुणिका—तकेमि दोलापरिब्भैसिदाए सरुअचलणाए दे. वीए असोअदोहलाहिआरे मालविआ णिउत्तेति । अण्णहा कहँ देवी स धारेिॐ णूउर्जुउलं परिअणस्स अब्भणुजाणिस्सदि । इरावती-मैहदी क्खु से संभावणा । निपुणिका--किं अण्णेसी आदि भट्टा । इरावती-हँला, ण मे चलणा अण्णदी पट्टन्ति । मदो मै { १. कथमेिव । २. एाशोकपादपच्छायायां मालविकाया बकुलावलिका चरणालंकारं निर्वर्तयति । ३. अभूमिरियं मालविकाथाः । कथमत्र तर्कयसि । ४. तर्कथामि दोलापरिभ्रष्टया सरुजच्चरणया देव्याशोकदोहदाधिकार मालविका नियुक्तेतेि । अन्यथा कथं देवी स्वयंधारितं नूपुरयुगुलं परिजन् ५. महती खल्वस्खाः संभावना । ६. किमन्विष्यते भर्ता । ७. सखि, न मे चरणावन्वतः प्रवर्तते । भदो मां विकारयति । आश ङ्कितस्य तावद्भन्तं गमिष्यामि । स्थाने खलु कातरं मे हृद्यम् । अन्वत्योः पिपीलिकाभिर्देष्टम् । भावे शतः । कथमिव । एषाशोकपादपच्छायायां मालविकाया बकुलावलिका चरणालंकारं निर्वर्तयति ॥ अभूमेिरियं मालविकायाः । कथमत्र तर्कयति ॥ तर्कयामि दोलापरिभ्रष्टया सरुजचरणया देव्याशोकदोह दाधिकारे मालविका नियुक्तति । अन्यथा कथं देवी खयंधारितं नूपुरयुगुलं परि जनस्याभ्यनुज्ञास्यतेि ॥ महती खल्वस्याः संभावना । किमन्विष्यते भती ॥ सखि,