पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽङ्कः । ७७ बकुलावलिका-तह । (इति प्रस्थिता ) राजा-वयस्य, एवमेवास्मिन्रक्षणक्षणेऽवहितेन त्वया भबेि तव्यम् । विदूषकः-एँवं वेि गोदमो संदिसे अदि । बकुलावलिका---(परिक्रम्य ) अज्ज गोदम, अहं अप्प आंसे चिट्टामि । तुमं दुवाररक्खओी हीहि । •_ा (निष्कान्ता बकुलावलिका ।) विदूषकः- दाव फलिहक्खम् अस्सिदो होमि । (इत तथा त्वा ) अहो सुहप्फरिसदा सेिलावेिसेसस्स । (इति निद्रायते ।) (मालवेिका साध्वसा तिष्ठति ।) जा विसृज सुन्दरेि संगमसाध्वसं तव चिराअभृति प्रणयोन्मुखे ! परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ॥ १३ ॥ मालविका-देवीएँ भएण अत्तणोबेि ॐि कार्ड ण पारेमेि । २. एवमपि गौतमः सैदिश्यते । ३. आर्य गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वारक्षको भव । ४. युज्यते । ५. इर्भ तावत्स्फटिकस्तम्भमाश्रितो भवामि । अहो सुखस्पर्शता शि लाविशेवस्य । ६. देव्या भयेनात्मनोऽपि ग्यैि कतुं न पारयामि । हरिणः । निवारयाम एनम् ॥ तथा ॥ एवमपेि गौतमः संदिश्यते ॥ आर्य गैतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव ॥ बुज्यते, ॥ इमं तावत्स्फटिकस्त-'