पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० मालविआ । जइ अणुमण्णसि अजउत्तस्स पेिक्ष काढुं तहा करेमि । जै तुह इच्छिॐ तं मे भणाहेि ति । इरावती-ाअरिए, विण्णावेहि दैवेिं । का वॐ भट्टिि णिओजेतुं । परिअणणि अलणे दैसिदो मइ अणुग्गहो । कस्स वा षसादेण अअं जणो वङ्कदिति । चेटी--तैह । (इति निष्क्रान्ता ) निपुणिका---(पिरक्रम्यावलोक्य च ) भैट्टिणि, एसो दुवाग्देसे एव णिद्दाअदि । इरावती-अचाहिदं । ण खु सावसेसो विसबिआरो हवे । निपुंणिका-पसण्णमुहृवण्णी दीसइ । अवि अ धुवसिद्धिणा चिइच्छिदो । ता से असङ्कणिज्जं पावं । १. नागरि के, ज्ञिापय देवीम् । का अर्थ भट्टिनीं नियोजयितुम् । परि जननिगलने दर्शितो मृथ्यनुग्रहः । कस्य वा प्रसादेनायं जनो वर्धत इति । ३. भट्टिनेि, एव द्वारोद्देशे समुद्रगृहस्य विपणिगत इव बलीवर्द आर्यगौ तम आसींन एव निद्रायते । ४. अत्याहितम् । न खलु सावशेषो विश्वविकारो भवत् । ५. प्रसञ्चमुखवणं दृश्यते । अपि च ध्रुवसिद्विना चिकित्सितः । कृता मालविका ! यद्यनुमन्यसे आयेंपुत्रस्य प्रियं कर्तु तथा करोमेि । यत्तवेष्टं तन्मे भणेति । नागरिके, बिज्ञापय देवीम् । का वयं भट्टिणीं नियोजयितुम् । तथा ॥ भट्टिनि, एष द्वारोद्देशे समुद्रगृह्वस्य विपणिगत इव बलीवर्द आर्यगौतम आसीन एव निद्रायते। अल्याहितम् । अस्याहितं नामजीवानपेक्षि कर्म।“अल्याहितं महाभीतिः कर्म जीवानपेक्षेि च' इत्यमरसिंहः । न खलु सावशेषेो वेिषविकारो भवेत् । प्रसन्नमुखवणे दृश्यते । अपिच छुवसिद्धिना विकित्सितः । तस्मा पापम् मवति भालकेि । श्रुत मन्यिा क्यैष