पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ राजा---(सत्रीडमशोकमभितः परिक्रामन् ) नायं देव्या भाजलत्वं न नेयः सत्काराणामीदृशानामशेौकः । यः सावज्ञो माधवश्रीनियोगे पुष्पैः शैसत्यादरं त्वत्प्रयते ॥ ८ ॥ विदूषकः- भो, वीसद्धो भवेिअ तुमं जोवणवदिं इम् देवी-कं । विदूषकः-मोदि, तवणी आसो अस्स कुसुमसोहम् । (सधैं उपविशन्ति ।) राजा-(मालविकां विलोक्य । आत्मगतम् ) कष्टः खलु वियोगः । अहं रथाङ्गनामेव पेिया सहचरीव मे । अननुज्ञातसंपर्क धारिणी रजनीव नैौ ॥ ९ ॥ (प्रविश्य ) कञ्चुकी-विजयतां देवः । देव, अमात्यो विज्ञापयति विषयोपायने द्वे शिल्पकारेिके मार्गपरिश्रमादलधुशरे इति प्रवेशिते । संप्रतेि देवोपस्थानयोग्ये संवृते । तदाज्ञां देवी राजा- प्रवेशय ते । कञ्चुकी-यदाज्ञापयति देवः ।(इति निष्क्रम्य ताभ्यां सह इतो भवत्यौ । १. भोः, विस्रब्धो भूत्वा त्वं यौबनवतीभिमां पृश्य । ३. भवति, तपनीयाशोकस्य कुसुमशोभाम् । धितोऽसि । नायं देव्या इत्यादि । स्पष्टोऽर्थः । भोः, विश्वब्धो भू चतीमिमां पश्य । काम् ॥ भवति, तपनीयाशीकृस कुसुमशोभाम्