पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायमकाशे- वा प्रधानविध्येकवाक्यत्वं, बीहिमात्रोद्देशेन प्रोक्षणादिविधिमात्र- पोलोचने तात्पर्यात् प्रोक्षणादरपूर्वीयविषयत्व लाभः शक्यत एव निरूपायितुं, यथा हि 'यस्योभावग्नी अनुगताव भिनिम्लो. चेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्ति'रिति । अत्र कृत्वा- चिन्तात्मकहविरुभयत्वन्यायेन शाब्दवोधवेलायां निमित्तविशेपणो- भयत्वाविचक्षणाऽयनराग्न्यनुगमस्य निमित्तचासताबपि नैमित्ति- काधानस्य सहिताग्निद्वयजनकस्वभावानुरोधेन उभयान्यनुगम एवं निमित्तमिति कल्प्यते, तथा श्रीहिसंस्कारत्वेन विहितप्रोक्षणस्य लौकिकनी हि विषयत्वे सत्यानर्थक्यात अपूर्वीयवीहिविषयत्वयो. ग्यतामालोच्य तदनुरोधेन शक्यत एवं कल्प्ययितुं अपूर्वीयवीय एचात्रोद्देश्या इति किमपूर्वसाधन लक्षणया ? स्वस्या वा तस्यां वादिष्वपि हन्तिमोक्षणापत्तिः ततश्च तत्र इन्तेरदृष्टार्थवं चीहिषु दृष्टार्थत्वमिति वैरूप्यापत्तिः च, तद्वारणाय तण्डुलनिटीतपना यो- दृश्यापूर्वसाधनविशेषणत्वे वाक्य भेदापत्तिः । यदि च वीहिपदेऽपू. साधनलक्षणा स्यात्तदा 'सोममभिषुणोति' इत्यादिवाक्येषु सोमपदेनापूर्वसाधनलक्षणा स्यात् तदा मोक्षणादीनां यत्रसा. धारण्यवत्सोमधर्माणां फळचमममाधारण्यं स्यात् । फलचमसस्य नैमित्तिकत्वाधलक्षण्यमस्तीति चेत् ? किं ततः, नहि ग्री- हिसोयफलचमससाधारणाकारेणापूर्वसाधनत्वेनोदिश्य नित्य- वत्सोक्षणादिविधाने नित्यानित्यसयोगविरोधोऽस्ति, फलचममसा- धारण्याभावे या प्रतिनिधिभूतनीवार पूतीकादिसाधारण्यमपि प्रो. क्षणाभियवादीनां न स्यात् । नच मुख्य वह्यायवयवलिप्सया गृह्यमाणा नीवारादयो न नैमित्तिकद्रव्यान्तरत्वेन गृधन्ते येन फलचमसतुल्यता स्यात् , किन्तु वीहितदवयववत् व्रीहिशा. स्वार्थत्वेनैव गृह्यन्त इति अपि शङ्ख्याम् , व्रीहिनीवारयोस्तुल्यत्व. अंसात् महिषु सकलशास्त्रार्थसम्भवोनीवारेषु तवैकल्यात