पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- गतप्रकरण यागक्रत्वङ्गत्वेनावगताः तत्रातिदेशावगताङ्गभावमाक- तर्खाकृतसाममसक्तावपि न गायत्र्यादिषु तासक्तिः 'अन्ते तु बादरायण' इति न्यायेन माध्यादिनार्भवपवमानान्त्यतच योरेव त्रैष्टुभजागतयोस्तत्प्रसक्तः 'अत्र वावपन्ति इति विधिना तु गाय- यादिभ्योन्यत्रावापपरिसङ्घयायां कृतायां लिङ्गाधवगतस्तोत्रा- भावनिर्वाहायावश्यकर्तव्यस्यावापस्य परिशेषादेव गायव्यादिषु प्राप्तिरिति ग्राह्यव्यावर्तनीयसाधारणीभावाय प्रसक्तिमपेक्ष्य प्र. तत्वाभावादुक्तविधावव्याप्तिः । ननु नोक्तलक्षणेषूक्तदूषणानि सङ्गच्छन्ते, तथादि 'शय्वन्ता प्रायणीया सन्तिष्ठत इत्यत्र तापक्कादशी परिसरूपा भवतो. भिप्रेता ? यस्याः प्रथमलक्षणाव्याप्तिरुपन्यस्ता, न तावत्तदन्तागरी- तिविधिमङ्गीकृस्य गृहमेधीयाज्यभागविधिवत्फलतः परिस- ख्या दाशमिकाधिकरणविरोधात् तत्र हि नैतद्विधिना त- दन्ताङ्गरांतिविधीयते वाक्यीयविधेरन्याय्यत्वात् , किन्तु शं. युवाकानन्तरकालीनः संपूर्वकतिष्ठत्यर्थोविधीयत इति सि. द्धान्तितम् , अत एव न शाब्दपरिसङ्ख्यापि वाक्यीयविध्यपेक्षया दोषत्रयाङ्गीकारस्यायुक्ततमत्वाच्च । नच संपूर्वकतिष्ठतिरेवाङ्गान्तर- त्यागवाचीतिश्रौत्यैवैषा परिसङ्कया 'अत्रोवावपन्ति' इतिवदित्यपि शङ्क्य, उदवसाय संस्थाप्येत्यनयोस्तुल्यार्थत्वे पृष्ठशमनीयवद्वेम- धस्याप्यनङ्गत्वापत्तेः 'संस्थिते संस्थितेऽहनि'त्यादौ 'पशुकाम उ- क्थ्यं गृह्णीयात् पोडशिना वीर्यकाम' इति वचोमूलके उक्थसंस्थो- ज्योतिष्ठोम इत्यादिव्यवहारे च सम्पूर्व कतिष्ठतेः समाप्तिवाचि- खेन प्रसिद्धत्वाच, समाप्तिस्तु परमापूर्वोत्पत्पै यावत्स्वेतराज प्रतीक्ष्य पदार्थात्मिकावाऽऽरम्भवत्संकल्पविशेषात्मिका वेत्यन्य- देतत्सर्वथापि तावदत्यन्ताप्राप्तायाः शंयुवाककालीनसमाप्त. विधिरपूर्वविधिरेच वक्तुमुचितो न परिसङ्ख्यया, हन्तिविधी