शकारः–पत्रहणे वि अगदे है । [प्रवहणमप्यागतम् ?]
चेदः---अध ई । [अथ किम् ।।
शकारः–गोणा वि आगदे ?। [ गावावयागतौ ।।]
चेटः---अध ई । [ अथ किम् ।]
शकारः--तुम पि आगदे ।। [त्वमप्यागतः ? । ]
चेटः---( सहासम् ) भट्टके ! अहं पि आगदे । [ भट्टारक ! अहम- प्यागतः ।]
शकारः---ता पवेशेहि पवहणं । [ तत्प्रवेशये प्रवहणम् ।]
चेटः--कदलेण मग्गेण ? । [कतरेण मार्गेण ? ।]
शकारः–एदेण जैत्र पगालखंडेण । [ एतेनैव प्रोकारखण्डेन ।]
चैट-भट्टके ! गोणा मलेति । पर्वहूणे वि भज्जेदि । हग्गै वि चेडे मलामि । [ भट्टारक! वृषभौ न्नियेते । प्रवहणमपि भज्यते । अहमपि धेटो ब्रिये।]
शकारः-अले 1 लाअशालके हग्गे; गोणी मले, अवले कीणि- इशं; पवणे भग्गे, अवलं घडाइश्शं; तुम मले, अण्णे पह- णवाहके हुविश्शदि । [ अरे ! राजश्यालकोऽहम्; बृषभौ मृतौ, अपरौ श्रेष्यामि । प्रवणं भग्नम् , अपरे कारयिष्यामि । त्वं मृतः अन्यः प्रवहण- वाद्दको भविष्यति ।]
चेटः---शव्वं उववेण्णं [विश्शदि, हग्गे अत्तणकेलके ण डुविश्शं । [ सर्वमुपपन्नं भविष्यति, अमात्मीयो न भविष्यामि ।]
शकारः-अले ! शव्वं पि णश्शदु; पगालखंडेण पवेशेहि पवहणे । [ अरे ! सर्वमपि नश्यतु; प्राकारखण्डेन प्रवेश प्रवहणम् ।]
लक्ष्यते ॥ पगालखंडेण प्राझारखण्डपथेनैव प्रवेशय ॥ दैवगत्या तु भमै प्रवह-