पृष्ठम्:मृच्छकटिकम्.pdf/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
मृच्छकटिके

 शकारः---तेण हि पडंतोवालिदं कदुअ मालेहि । [ तेन हि पटान्तापवारितां कृत्वा मारय ।]

 विटः---मूर्ख ! अपध्वस्तोऽसि ।।

 शकारः–अधम्मभीलू एशे बुड्ढकोले । भोदु, थावलअं चेडं अणुणेमि । पुत्तका थावलका चेडा ! शोवण्णखंडुआइं दइश्शं । [ अधर्मभीरुरेष वृद्धकोलः । भवतु, स्थावरकं चेटमनुनयामि । पुत्रक स्थावरक चेट ! सुवर्णकटकानि दास्यामि ।

 चेटः–अहं पि पहिलिश्शं । [ अहमपि परिधास्यामि ।]

 शकारः-शोवण्णं दे पीढके कालइश्शं । [सौवर्ण ते पीठकं कारयिष्यामि ।।

 चेटः--अहं पि उवशिश्शं । [ अह्मप्युपवेक्ष्यामि ।]

 शकारः-शव्वं दे उच्छिश्टअं दइश्शं । [ सर्व त उच्छिष्टं दास्यामि । ]

 चेटः---अहं पि खाइश्शं । [ अहमपि खादिष्यामि ।]

 शकारः--शव्वचेडाणं महत्तलकं कलइश्शं । [ सर्वचेटानां महत्तरकं कारयिष्यामि ।]

 चेटः–भट्टके ! हुविश्शं । [ भट्टक ! भविष्यामि ।।

 शकारः-—ता मण्णेहि मम वअणं । [ तन्मन्यस्व मम वचनम् ।।

 चेटः--भट्टके ! शव्वं कलेमि वजिअ अकज्जं । [भट्टक ! सर्व करोमि वर्जयित्वाऽकार्यम् ।]

 शकारः---अकज्जाह गंधे वि णन्थि । [ अकार्यस्य गन्धोऽपि नास्ति ।]


धिकृतः ॥ खंडुआइं बाहुवलय विशेषान् । पहिलिस्सं परिधास्ये ॥ पीढके पीठम् ॥ उवधिसिस्सं उपवेक्ष्यामि ॥ तंवहिहिसिधोष्टासि (१) उच्छिश्टअं भोजनाव- --