पृष्ठम्:मृच्छकटिकम्.pdf/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
नवमोऽङ्कः

स्वणेण गंठी खणजूलके मे ख1णेण बाला खलकुंतले वा ।
खणेण मुक्के खण उद्धचूडे चित्ते विचित्ते हगे लाअशले ॥ २ ॥

अवि, अ विशगंठिगब्भपविश्टेण विअ कीडएण अंतलं मग्गमाणेण पाविदं मए महदंतलं । ता कश्श एदं किविणचेश्टिअं पाडइश्शं १ । { स्मृत्वा ) आं, शुमलिदं मए । दलिद्दचालुदत्तश्श एवं किविणचेश्टिअं पाडइश्शं । अण्णं च, दलिद्दे खु शे। तश्श शव्वं शंभावीअदि । भोदु, अधिअलणमंडवं गदुअ अग्गदो ववहालं लिहावइश्शं, जधा-चालुदत्तकेण वशंतशेणिआ मोडिअ मालिदा । ता जाव अघिअलणमंडवं जेव्व गच्छामि (परिक्रम्यावलोक्य च ) एशं तं अधिअलणमंडवं । एत्थ पविशामि । ( प्रविश्यावलोक्य च ) कधं आशणाइं दिण्णइं च्यिश्टंति ? । जाव आअश्शंति अधिअलणभोइआ, दाव एदश्शिं दुव्वचत्तले मुहुत्तअं उवविशिअ पडिवलइश्शं ।।

[ स्नातोऽहं सलिलजलैः पानीयैरुद्यान उपवनकानने निषण्णः ।
नारीभिः सह युवतीभिः स्त्रीभिर्गन्धवैः सुविहितैरङ्गकैः ॥
क्षणेन ग्रन्थिः क्षणजूलिका मे क्षणेन बालाः क्षणकुन्तला वा ।
क्षणेन मुक्ताः क्षणमूर्ध्वचूडाश्चित्रो विचित्रोऽहं राजश्यालः ॥


छन्दसा 'जले हिं जुवदीहिं शुविहिदएइं' इत्यत्र सानुस्वाराणामप्यन्त्याक्षराणां लाघवं छन्दोनरोधात् । स्नातोऽहं सलिलजलैः स्वच्छैः । पाठान्तरे ‘पानीयैः । नारीभियुवतीभि. स्त्रीभिः सह उद्याने उपवनकानने निषण्ण इति विपर्यस्य योजना । गन्धर्व इव सुविहितैरङ्गकैर्लक्षितः । ‘गंधव्वेहिं' इति पाठे तृतीया । प्रथमार्धे रूपकं च (?) पौनरुक्त्यादि शकारोक्तत्वात् ॥ १ ॥ खणेनेति । उपेन्द्रवज्रया । हगे इत्यत्र एकारस्य लघुत्वं छन्दोनुरोधातु । एतच्छत्रकमुष्टिकं पावालबंध इत्येके (?)। क्षणेन ग्रन्थिः। पाठान्तरे ‘घृष्टिका' । क्षणेन ग्रन्थिः क्षणजूलिका

पाठा०-१ खणेण मे चंचल,