छनं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दृरीकृतं |
अपि च,--
छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दुरीकृताः |
यतोऽधिकरणिकः खलु
शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधन- |
श्रेष्ठकायस्थौ---अजस्स वि णाम गुणे दोसो त्ति बुञ्चदि । जइ एवं, ता चंदालोए वि अंधआरो त्ति बुञ्चदि। [ आर्यस्यापि नाम गुणे दोष इत्युच्यते । यद्येवम् , तदा चन्द्रालोकेऽप्यन्धकार इस्युच्यते ।]
तम् ] ॥ छन्नमिति ॥ ३ ॥ छन्नमिति ॥ ४ ॥ शास्त्रज्ञ इति ॥ ५ ॥ टिप्प०-1 श्लोकद्वयमिदं किञ्चिद्वि शेषं वह देकार्थमेव । छन्नं सयं कार्यमसत्येना- च्छादितमसत्यं सत्येन छन्नमित्यर्थः । न्यायो लेख्य-दिव्य प्रमाणविशिष्टो निर्णयः । प्रमाणे वाचनिकं चाक्षुष पत्र-लेख्यादिना । एतेषामभावे दिव्यविधिवतरतीति झेयम् । न्यायसभायां पुरुषाः स्वान्दोघान्न कथयन्ति, यतः स्वय राग-लोभाभिभूतास्सैरीक्षैः पुरुः पक्षापरपक्षाभ्यां वर्धितानि बलानि सामथ्यानि येषां तैद बैरियर्थः । पक्षः स्वीयत्वाभिमानवाम् । अपरपक्षः स्वीयत्वाभिमानशून्यः । द्रष्टः प्राडिवाकस्य । 2 छन्ने कार्य प्रतिपाद्य छन्नं दोषं प्रतिपादयति । साधवोऽपि ये रागलोभादिंना
परापरपक्षीयैः सहिताः पापानि संकुर्वते ते ध्रुवं इहपरलोकभ्रष्टा भवन्धि अत्यर्थः ।