चाण्डालः---( अप्रतो दर्शयित्वा ) अले, एद दीशदि दक्षिण- मशाणं, जे पेक्खिअ वज्झा झत्ति पाणाई मुचंति । पेक्ख पेक्ख ।
अर्द्ध कलेवलं पडिवुत्तं कति दीगोमा ।। |
[अरे एतदृश्यते दक्षिणश्मशानम्, यत्प्रेक्ष्य वध्या झटिति प्राणान्मुञ्चन्ति । पश्य पश्य
अर्ध कलेवरं प्रतिवृत्तं कर्षन्ति दीर्धगोमायवः । |
चारुदत्तः--हा, हतोऽस्मि मन्दभाग्यः । ( इति साचेगमुपविशति ) शकार!-—ण दाव गमिश्शं । चालुदत्तकं वावादअंतं दाव पेक्खामि । ( परिक्रम्य, दृष्ट्वा ) कधं उवविश्टे ? । [न तविद्गमिष्यामि। चारुदत्तकं व्यापाद्यमानं तावत्पश्यामि । कथमुपविष्टः ? 1]
चाण्डालः–चारुदत्ता ! किं भी देशि ? । [ चारुदत्त ! किं भीतोऽ- सि ?।]
चारुदत्तः--( सहसोत्थाय) (‘मूर्ख ! न भीतो मरणादस्मि केवलं दूषितं यशः' [१०।२७] इत्यादि पुनः पठति )
चाण्डालः–अज्ञचालुदत्त ! गअणदले पडिवशंता चंदशुजा वि विपतिं लहंति, किं उण जणी मलणभीलुआ भागवा वा ? । लोए कोवि उद्विदो पडदि, कोवि पडिदोवि उद्वेदि। उतपडताह वशण- पाडिया शश्श उण अत्थि । एदाई हिअए कदुअ संधालेहि अत्ता- णमं । ( द्वितीयचाण्डाले प्रति ) एदं चउट्ठ घोशणाणं; ता उग्धोशम्छ । [आर्यचारुदत्त ! गगनतले प्रतिवसन्तौ चन्द्रसूर्यवपि विपर्सि भैते, किं
पनयतु ॥ ३४॥ गन्तव्यम् । तत्रैव मया मर्तब्यमित्यर्थः ॥ अर्धमिति ।