दिष्टया भी व्यसनमहार्णवादपारा- |
तस्कृतमहापातकः कथमिवैनमुपसर्पमि ? । ( अथवा) सर्वत्रार्जवं शोभते । (प्रकाशमुपसृत्य बद्धाञ्जलि.) आर्यचारुदत्त ।।
चारुदत्तः-ननु को भवान् ।
शर्विलकः---
येन ते भवनं भिवा न्यासापहरण कृतम् । |
चारुदत्तः-सखे ! मैवम् ; त्यासौ प्रणयः कृतः । ( इति कण्ठे गृह्णाति )
शर्विलकः---अन्यच्च,---
आर्यकेणार्यवृत्तन कुलं मानं च रक्षता ।। |
चारुदत्तः–किम् ।।
शर्विलकः----
त्वद्यानं यः समारुह्य यतस्त्वां शरणं पुरी।। |
हृत्वेति ॥ ४७ ॥ दिष्ट्येति ॥ ४८ ॥ येनेति ॥ ४९ ॥ आर्यकेणेति । यज्ञवाटो यज्ञस्थानम् । एतच्चापरिच्छिभजनसंमर्दैन प्रमादस्थानम् । तेन सर्वो टिप्प०-- अन्न व्यसनमेवापारो महार्णवः, तस्मात् गुणः रज्जुः; पक्षे,- वसन्तसेनानुरागः, नावेद प्रियतमयी वसन्तसेनयोद्धतः । उपरागात् अहणान्मुकं तेजस्विनं शशिनमिवेत्युपमानम् । 2 सुवर्णचौर्ये महापातकमिति स्मृतिवचना ‘कृतमहापाप' इत्युक्तम् । --
-