पृष्ठम्:मृच्छकटिकम्.pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

93 v like Kåyaathas or scribes. Its embankment is broken by politics. ---[सिम्ता]-चिन्ताप्रवृत्ताः निममाः गादाभिनिविष्टा मत्रिण एव सलिलानि यत्र सतू -wherein the ministers, absorbed in deep thoughts and cogitating, look like waters. (Semblence lies in calmness and depth--) An ambassador. These are his characteristics: "दूतं चैव प्रकुर्षीत सर्वशास्त्रविशारदं । इशिताकारचेष्टज्ञ शुचिं वक्षं कुलोद्गतं ॥ अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥" Manusmriti VII. 63,64. -[पर्यन्त]-पर्यन्ते प्रान्ते स्थिताः चाराः एव नकाः कुम्भीराः मकराश्च यत्र तत्.- [चारः]-(पर एव चार:-अण् )Spy, secret emissary. Cf..-- "तान् विदित्वा सुचरितैर्गुदैस्तत्कर्मकारिभिः । चारैश्चानेकसंस्थानः प्रोत्साय वशमानयेत् ॥" Manu. IX 261, also VII. 184. -(171******] Elephants and borges were employed to tread or tear the condemned criminals to death.-[नानावाशक.]-नाना महुविधाः वाश्यन्ते इति वाशकाः शम्दं कुर्वाणाः कणेजपाः पिशुनादयस्त एव कङ्कपक्षिणो यक- Party-where the various cunning hands are hovering like herons on the banks of the sea to devour the shikâr. Or there may be dental instead of palatal S. Then Farma--detectives using ma. nifold disguises.-[growi] Unsafe, ragged and broken. A nice instance of 416R: or metaphor, It characterises the hero. Knocking of the head against the door is another bad omen, Cf. Vasantarija. "स्वपादयानस्खलनं नृपाणां भङ्गः क्वचिधानपलायनं च । द्वाराभिघाताध्वगशस्त्रपाताः प्रस्थानभङ्ग कथयन्ति यातुः" । शार्दूलविक्रीडितं वृत्तम्. This verse occurs in the Subhashitaratna- bbåndågåra. P. 211. L. 8-9 (Verse 15). My left eye throbs, the crow shrieks loudly and my path is obstructed by the serpent. My Welfare rests with the gods only.- [Fark] a kind of hidden prayer, may gods shower their blessings on me.-($95.] The use of this adjective as masculine is disallowed by the modern Kavis. Hence Mammata calla it a blunder. (अप्रयुक्तत्व-तथानातमपि कवि. fartan.) However it is correct from a grammatical or lexicon point of view. cf...-वर्षेण देवता, देवतानि पुंसि वा-Amarakoshs. also- “यथा दारुणाचारः सर्वदेव विमाध्यते । तथा मन्मे दैवतोऽस्य पिशाचो राक्षसोऽथवा "