एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इदानी प्रायेणोपदेशामाह । आपृच्छस्व प्रियसखममुं तूङ्गमालिङ्गद्य शललं वन्द्यः पुंसां रघुपतिपदरङ्कितं मेखलामु । काले काले भवति भवता' यस्य संयोगमेत्य नहव्यक्तिविरविरहजं मुञ्चतो वाष्पमुष्णम् ॥ ९ ॥ अमुं शनं चित्रकूटमालिङ्गद्यापृच्छस्व सोत्कण्ठं ज्योककुरु । यतः प्रिय सग्वमिष्टमिचम । मघानां ह्यद्रयः मुहृदः । ततस्तयामुदयात् । मग्वा च गमनकाले ज्योकक्रियते । कीदृशाममुम । तुङ्गमुत्रतम् । तथा सर्वजनपूथेि रामपदै रामपार्दमैग्वन्नासु नितम्वभागेष्वङ्कितं मुद्रितमिति पावन त्वोक्ति: । सविधर्ममाह । यस्या: कालेन काने सर्वस्मिन्समागमसमये स्वया सह संयोगमेत्य चिरविरह जमुष्णं वाप्पमूप्यमाणं त्यजतः नेहव्यक्ति भर्भवति । यः स्निह्यतीत्यर्थः । पर्वता हि जनदवृष्टया निग्धा भवन्ति वाप्यं च मुञ्चन्ति । एतदेव मुद्दत्त्वं यचिरेण सख्यौ दृष्ट वाप्पन्न हो जायेते । श्रापृच्छस्वत्याडि नु प्रच्छोरित्यात्मनेपदम् । प्रियद्यामौ सरवा चेति प्रियसरवः । राजाह:सखिभ्यष्टच्' । संयोगमेत्येति वाप्पमोचापे च पीर्षकाख्यं लेहक्रियापदतं वा ॥ ९ ॥ न च त्वमेकाकी भविष्यसीति शुभनिमित्तकथनात्साधयन्नाह । मन्दं मन्दं नुदति पवनश्यानुकूलो यथा त्वां वामष्यायं नदति मधुरं चातकस्तोयगृधुः'। यथेदं शुभमीच्यते तथा निश्चितं नवमुन्दरं स्वामाकाशे बस्नाका: सेविप्यन्त श्रयिष्यन्ते । किमितीत्याह । हितो वातो यथा स्वां मन्दं मन्दं प्रेरयति यथा चायं चातको मयूरो मधुरं कूजति । वामो वामपार्श्वस्यी वल्गुवादी वा । तीयगृधुर्जलमभिलाषुक । वार्षिकलिङ्गदर्शनाद्वलाका भवतो ], [

  • चातकस्ते सगन्ध: J, MI, S.

•च णपरिचयान् , 1, $, D