एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अप्यायास्यन्तीति प्रावृडधमों ऽयम् । कीदृश्यम्ता: । गभधानेन स्थिर परिचयो यासां ता : । मेघगर्जितन हि ता: मगभ भवन्तीति वाचत । । श्राबादमाना रचितपङ्कय: । मन्दं मन्दमित्याधिवंय द्वित्वम् ॥ १० ॥ तां चावश्यं दिवसगणनातत्परामेकपत्नी मव्यापन्नामावहतगातद्रक्ष्यास भ्रातृजायाम् । सद्य:पातप्रणयि' हृदयं विप्रयोगे रूणवि ॥ ११ ॥ तां भ्रातृजायाँ मिचभायं निद्यितमव्यापन्नाममृतामीक्षिप्यसे । की दू ीम । दिव मगगनातत्पराम । कियाग्कान्नो गत : । कियाञ्गेप इत्यवधिगण नापरायणाम । यत एकपत्री पतिव्रताम । एक: पतिर्यस्या: प्रियविरहे हृदयमागावन्धः प्रायेण रुणद्धावन्नम्वते । यतः कुमुममदृशाम । अत एव सदा:पातप्रणयि तदणविनाशोन्मुग्वम् । एवंविधमप्याशया धार्यते । शूनमम्माकं पुन: प्रियेण संयोगो भावीति । आशाबन्ध आशा बन्ध इव । यथाशाबन्धो जानकारष्टततन्तुनिकरः कुमुममपि शुष्कं वातेरितं रुग्वे । चणच्दः पूर्ववाक्यापेक्ष या समुच्चये । एवमन्यच । प्रणय प्रीतिरुन्मुग्वता । एकपत्रीमिति नित्यं सपत्न्यादिष्विति' डीवनकारी । भ्रातृजायाशब्द ऋतो विदयायोनिसंवन्धेभ्य' इत्यनुगभावचिन्त्यः ॥ ११ ॥ सहायान्तरसंपत्तिमाह । कर्नु यच प्रभवति महीमूच्छिलिन्धामवन्थ्यं तच्छुत्वा ते यवणमुभगं गर्जितं मानसोत्काः । p. 10, 1i॥0 1 * सद्य:पाति , MI, S. १. wi,','. " "मुत्सिनिन्भ्रामवन्ध्यं 1, ], C ; "मुक्लिीन्धा मवन्ध्याँ ], [; ०मुचिएलीन्धातपवाँ S; ०मुच्छिलिन्धातपचाँ I. (1