एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वयि निकटे सति दशाणांख्या जनपदा एवंविधा: मंपत्स्यन्त भविष्यन्ति। कीदृशाः। केतकैः पुप्पः पाण्डुच्छायाः शुकशोभा उपवनवृतय मितत्वात्केतकानाम । मच्या गर्भकण्टकेन भित्रैर्विदारित : । तपां ह्यन्त:स्था मचिर्भित्वा विनियति । तथा गृहबलिभुजां काकानां नीडा र भैरराम्नयक्रमे राकुन्नागि व्याप्तानि ग्रामचे त्यानि येषु । वर्षभयावि पक्षिण: प्रावषि नान्यत्र नियन्ति । चैत्यं परिणत्या पाकेन श्यामा जम्बूवनान्ता यत्र । कपित्थानीव हि जम्बूफलानि पाकेन श्यामायन्ते । कतिपयदिनस्थायिनद्य हंसा थेषु । मेघालोके मानसगमनात् ॥ २३ ॥ तेषां दिक्षु प्रयितविदिशालष्ट्राणां राजधानी गत्वा सद्यः फलमविकललं' कामुकत्वस्य लब्धा । तीरोपान्तस्तनितमुभगं पास्यसि स्वादु यत त्सभूभङ्गं मुखमिव पयो वेबवत्याश्रयलीर्मि' ॥ २४ ॥ तेषां दशाणानां विदिशाख्यां राजधानी गत्वा तत्क्षणमविकस्नं परिपूर्ण कामुकत्वस्य फल्नं त्वं लब्धा प्राप्स्यसि । कुत इत्याह । यदद्यस्माद्वचवत्या: सरितस्तदेवंविधं पय: पास्यसि । कीदृशम् । ती रोपान्ते स्तनितेन पतिकूजितेभ स्खलितेन वा मुभगं मुन्दरं स्वादु रुच्यं चम्नोर्मि स्रवनितवीचि । अत एव सभूभेदेन मुखेन तुल्यम् । अत एव कामि स्वफ ललाभः। कामी हि कामिन्याः स्वादु धयति । कुटिल्नभु वतं उकमीणां भुव उपमानम् । यदिति हेतुपदम । तदिति पयोनिर्देशः । विदिशाशब्दः पृषोदरादिः' । लक्षणं नाम । लब्धति तृन्नतः ॥ २४ ॥ नीचैराख्यं गिरिमधिवसेस्तच विष्यामहेतो स्त्वत्संपर्कापुलकितमिव प्रौढपुष्पैः कदम्बैः । 15 । फलमपि महत् J.

  • यच J, •युक्तं $, D.
  • विश्रान्ति० J.
  • •लोम्यः .