एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 वेणीभूतप्रतनुसलिलां' तामातीतस्य सिन्धु पारादुच्छायां तटस्हतरूभशिाभिजीर्णपर्ण: । सौभाग्यं ते मूभग विरहावस्यया व्यञ्जयनंती काश्यं येन त्यजति विधिना स त्वयवोपपाद्या:॥२९॥ हे मभग तां निर्विन्ध्यां कामं कर्त येन विधिना प्रकारेण प्रकृति तिस्यं त्यजति म विधिर्भबतव मंपादद्य: । वर्षम्तवेत्यर्थः । एवं हि तोयपूरा गमात्र दी क्षणा न भवति । कस्मात्कात्या गाय तब वपर्यामीत्याह । यतमतवातीतस्य विर हावस्थया मौभाग्यं वा लभ्यं व्यञ्जयनंती क ययन्तीम । तथा हि त्वद्वि रहेण वणीभूतं प्रतनुत्वात्मन्निन्नं यस्या: । वेणी केशपागा: । भूताम । प्रियविरहे हि नागरी तनुः पाण्डुद्य भवति ॥ २९ ॥ प्राण्यावन्तीनुदयनकथाकोविद्यामवृद्धा नृपूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सूचरितफले स्वर्गिणां गां गतानां शेपैः पुण्यद्वैतमिव दिवः कान्तिमत्खण्डमेकम् ॥३०॥ ततोऽवन्तीनाम जनपदानामादद्य पूर्वेद्दिष्टां पूर्वोक्ताँ नगरी मुज्जयि गी मनुमर गचा । की तृणांस्तान । उदयन कथा बृहत्कथा वत्सराधव तानत: । तच कोविदाः प्रवीणा ग्रामवृद्धाथिरन्तना येपु । तस्य तत्र वर्णनीयत्वात् । पुरी कीदृशीम । श्रिया ऋद्या विशान्नामनल्पां विविधा य शास्ना य म्यास्ताम् । यां चोत्प्रेक्षामहै । दिव एकं भास्वरं रवणद्रमिव । स्वगैकदेशाम्य कम्तचागम इत्याह । स्वर्गिणां पुण्यवतां मुचरितफले मुछतफम्न उपभुक्तत्वादन्पीभूते किंचिचिक्टे सति गां गतानां भुवं प्राप्तानां पुण्यगेपेगाडतं भुवमानी तं मूर्तिमत्स्वर्गग्वण्द्रमिवेत्यर्थः । S, I)

  • ०मुपसर J.
  • ०च्छ्शाया , I, S, 1)
  • पुण्य: छातमिव ।
  • •यम्ती , 1, $, 1)