एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीघीकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूपेषु स्फुटितकमलामोदमेवीकषाय यच स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३१ ॥ यचोज्जयिन्यां कामिनीनां मिप्रामरिदनिन्न: मुरतग्लानिं मोहनखेदं हरत्यपास्यति । कीदृग: । मारमानां लच्मणानां मदेन मधुरं पुफुटटं च कुजितं दीघीं कुर्वन्प्रमारयन् । तथा प्रभातेषु स्फुटितानि विकमितानि यानि कमलानि ते पामामोदः सौरभं तस्य मया संपकिंग कषायः कपाय रसयुक्त: । भावित इत्यर्थः । अङ्गानुकूलो गाचमुखकारी । शीतलमुर भिस्वात् । क इव हरतीत्याह । प्रार्थनया चाटुकारः प्रियछ प्रेयान्यथा कामिन्या अङ्गग्लानिमपहरति । मिप्राख्योज्जयिन्यां नदी ॥ ३१ ॥ जालीदीर्णरूपचितवपुः केशसंस्कारधूमै र्वन्धुप्रीत्या भवनशिखिभिर्दतनृतोपहारः'। हम्र्यष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा नीत्वा रा'ि ललितवनितापादरागाङ्कितेषु ॥३२॥ भर्तः कण्ठच्छविरिति गणे: सादरं द्रश्यमानः पुण्यं यायास्त्रिभुवनगुरोर्धाम चरणऽश्वरस्य धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या स्तोयक्रीडानिरतयुवतिस्त्रानतितैर्मरुद्भिः ॥ ३३ ॥ 10

  • ०ध्वग्वेदं मयेथा MI, S

मीत्वा C, मुका खेदं 10 .

  • •नृत्योप० I, 1).
  • नीस्वा खेदं J, लची पश्यन् 1, $, रार्चि

" वीरयमाणः , I, S, D. ' चएीश्वरस्य (' 2