एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेश्यास्त्वतो नरवपदमुखान्प्राय वपर्यायविन्दू नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीघन्कटाटान ॥ ३५॥ तच महाकालधाम्नि वश्या भगवङ्गणिकास्त्वत्तो भवत्सकाशामग्वपद मुखकरान्वपर्यायबिन्दूनप्रथमजन्नकणानासादद्य प्रीतिवणात्वयि भ्रमर पा स्नी पृथुन्नाभ्कटा वान्तप्स्यन्ति । कीदृश्यस्ना: । पादन्यासेन छाणि तर शाना रणनमग्वन्ना: । तथा विन्नामवन्नितवन्नव्यजन: ग्विदद्यमानकरा इति मौकुमायोंक्ति: । ता हि देवं वीजयन्त्यः मेवन्ते । कीदृशे मैः । रत्र चट्टा यया ग्वचिता: प्रकटीष्टता वनय उदरने वा यै: । तासां हि वासोयुगा चकादितानां चाम रमणिभासा मध्यवन्नयः प्रकटी भवन्ति ॥ ३५ ॥ पश्यादुचैर्भजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापप्परतं दधानः । नृत्तारम्भे' हर पशुपतिरार्दूनागाजिनेच्छां शान्तोवेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६ ॥ पद्यादनन्तरं तव पशुपते: गांभीर्तृत्तारम्भ श्राद्रगजाजिनेच्छां रुधिरमर सगजचमभिन्नापं हर नागाय । तव तत्रिभत्वात् । तथा हि कीदृशास्त्वम् । उचैरुन्नतं भुजतरुवनं दोर्दूमपण्डं मण्डनेन तिर्यगभिस्नी न: संश्रितः । तथाभिनवजपापुप्यवलोहितं सांध्यं तेजो बिभवत् । एवं च नवगजाजिन काङ्काहरणम । भवान्या गीय दृष्टभक्ति रास्नोकितेत्थंविधसेवन: । कायम । विद्युदुन्मेषाभावाच्छान्तोद्विगानि निवृत्तखेिदान्यत एव स्तिमि तानि नयनानि यच दर्शने ॥ ३६ ॥ गच्छन्तीनां रमणवसतिं योपितां तच नक्तं सौदामिन्या'कनकनिकपत्रिग्धया दर्शयोवीं तोयोत्सर्गस्तनितमुखरो'मा स्मभूर्विकवास्ताः॥३७॥ । ०च्यन्ते , MI, ९, 1).

  • सौदामन्या J, 11, $, (c

, 0 21 मुखो ।

च J, S