एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तच व्यतं दृषदि चरणन्यासमर्धन्दुमौलेः स्मिन्दृष्टे करणविगमादूर्धर्वमुहूतपापा कल्पन्तेऽस्य स्यिरगणपदप्राप्तये यद्दधानाः ॥ ॥ ५५ तच हिमवति दृषदि शिन्नायामधेन्दुमाने: शिवस्य व्य तं चरणन्यासं प्रकटां पादमुद्रां त्वं भक्तया प्रगतः परीीयाः प्रदक्षिणी कुर्या: । यस्मात्त मित्रवन्नोकिते च पितकिन्विपाः मन्त: श्रद्दधाना भक्ता: कर णविग मादूध्वं देहपातादनन्तरमस्य देवम्य मियर गगपदप्राप्तये कन्नपनेत । अनयरराः प्रमथा: संपदद्यन्त । श्रत एव मदा मिििर्नवेदितो पहा रमम् । इन्दोरर्धमधेन्दुमनो गग्वरे यम्य मोऽर्धन्दुमौग्निः । कन्नामात्रधारित्वे ऽपि संस्थानापंच मर्धत्वम । इण: परिपूर्वस्य लिङः सिपि परी या इति रुपम । करणानीन्द्रियाणि विद्यन्ते यव तत्करणं वपुः । अर्ण प्रा दिभ्यो ऽ च ॥ ५५ ॥ शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस्त्रिपरविजयी' गीयते किंनरीभि । निर्हादी ते'मुरज" इव चेत्कन्दरामु' ध्वनिः स्या त्संगीताय ननु पशुपतेस्तच भावी समस्तः ' ॥ ५६ ॥ तव ध्वनिः कन्दरामु गुहामु निहुदी घूर्णमानो मुरज इव यदि भवित्तत्तच हरय संगीतार्थे गुणनिकावस्तु समस्तो ऽरखण्डो भावी भविष्यति । अन्या हि तव मामग्री विदद्यते । तथा हि कीचका वंश वातरुता मधुरं शव्दायन्त ध्वनन्ति । भाविताभिद्य किंपुरुषाङ्गनाभि स्त्रिपुरदाहाख्यं काव्यं गीयते। स्वदीयद्य शब्दप्रतिबिम्बो मुरजनिभो यदि स्यात्तत्संगीतार्थ: पशुपतेस्तच भावी समस्त । शब्दं कुर्वन्ति शब्दायन्ते । रः ॥ ५६ ॥ w, 2, 127. * संसक्ता• 11, 4A कन्दरेषु J, MI, S, 10 * समय: MI, S, I) ॥