एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गाढोत्कण्ठागुरुपू' दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमयितां पद्मिनी वान्यरूपाम्' ॥ ८० ॥ तत्र वेरमनि यैवंविधाङ्गना भवेत्तां त्वं मम जीवितं द्वितीयं बहिश्वर जानीया: । मायं बुध्येथाः । कीद्भणी । या तन्वी ठशाङ्गी । ग्रामक वारप्रमूता । तरुणीत्यर्थः । शिाग्वरदशाना तीक्ष्णदन्ता । पञ्चकं यद्विम्वफलं तद्वदधरो यस्या: मा । मध्ये क्षामा ऋगोदरी । चकित हरिणप्रेत्गो चम्नकुरङ्गनायगा । निम्त्रनाभिर तुन्दिन्ना । श्रोणीभारावितम्वभारादन स युवतिविषये नारीमध्य वेधम श्राद्या मृष्टिरिव । श्रादौ ह्यनुद्वेगाद्रम्यं निमगगं भवति । तां कीदृशीम । परिमितकथां पेशा नभाषिणीमम् । मयि सहचरे पत्यौ दूरीभूते दूर स्यिते मति चक्रवाकीमिवैकाँ केवन्नाम । याँ च बान्नाममी पु गाढोत्कण्ठादु:मह प्वहःमु' व्रजन्मु शिाशिारदग्धां कमनि नीमिव विरुपां मंपन्नां मन्य जाने । वाशब्द इवाष्यं । ताँ जानीया इत्येतदपेक्षयात्र सर्वच द्वितीया ॥ ७९ ॥ ८० ॥ नूनं तस्याः प्रवलरुदितोच्छूननेचं वहूनां निःश्यामानामशिशिरतया भिन्नवणधरौष्ठम् । हस्तन्यस्तं मखमसकलव्यक्ति लम्चालकत्वा दिन्दोदन्यं त्वदपसरणकिष्टकान्तेर्विभर्ति ॥ t१ ॥ तस्या व तं निखितं स्वदुपसरण किटकान्तर्भवत्संपर्ककदर्थितशोभस्य शशिानो दैन्यं बिभर्ति विच्छायतां धत्ते । यतो ऽसवस्लव्यक्ति न तथा प्रकटम् । कुत: । लम्वानकत्वात् । न हि विरहिणी केशान्संमार्जयति । कीदृशं तत् । प्रबलेनाविच्छित्रेिण रुदितेनोच्कूणे नेचे यस्य । तथा ।

  • प्रियाया 1, $, ).

]

०धरोष्ठमम् J, MI, S, 1) .
० 4, 0, 1).

" हस्ते न्यस्तं S .