एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीघोंष्णत्वादोछपलवदाहिनोच्छामेनालकं नूनमुचि पन्तीमपास्यन्तीम्। कीदृगम् । शुद्धम्नानात्पानीयमाचाभिपेकण परुषं रुदम । यदि हि सा मङ्गलार्थ कदाचित्स्नाति तत्मुरभिर्तन्नामन्नकादिशून्य न तोथमावेण । आगएडं स्नम्वत इत्याग एडलम्वं कपोल स्रस्तमम् । तथा मया महेच्छारतैयाँ निशा चणवदतिवाहिता तामेवो प्णवर्वाप्यर्विरहशव्यायां रोदन मास मिव यापयन्ती नयन्तीम् ॥ ८ ॥ पादानिन्दारमतशिशिराञ्जालमार्गप्रविष्टा न्पूर्वप्रीत्या गतमभिमूखं संनिवृतं तथैव'। चक्षुः खेदात्सजलगुरूभिः पठ्मभिश्छादयन्ती साभेऽहूीव स्थलकमलिनी न प्रबुद्यां न मुमाम् ॥ ९॥ 47 स्यगयन्तीम् । कीदृगमम् । पीयूपशीतन्नान्वातायनप्रविष्टामिन्दोः पादा न्किरान्पूर्वप्रीत्या संमुखं गतं प्रमृतम् । ततो मद्विरहेण खेदकारित्वा नर्थव संनिवृत्तमम् । यद्वदेव रभसान्नतं तद्वदेव प्रत्यागतमित्यर्थः । अतशाचागो: स्यगनान प्रबुवां न मुप्ताम् । नेवनिमीलना प्रबोधाभावो निद्राभावाद्य खापशून्यतया । अतश्य साधेऽहनि स्यलकमलिनीमिवेत्यु पमा । सा हि साभ्रत्वान्न प्रबुवा दिन वशाश्व न सुप्ता । पूर्ववाच वाक्यबये क्रिया ॥ ८९ ॥ कष्यमवंविधामेतामस्वस्थामवैषीत्याह । जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा दित्यंभूतां प्रयमविरहे तामहं तर्कयामि । वाचालं मां न खलु मुभगंमन्यभावः करोति प्रत्यक्षां ते निखिलमचिरादुर्भभ्रातरुत्तं मया यत् ॥ ९० ॥ दयित्वा ]

  • खेदाचचु: , 1) ; सलिन• 1, 1, $, 1)