पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

MEGHADUTA

    यस्य भृङ्गावलिः कण्ठे दानाम्भोराजिराजिते ।
    भाति रुद्राक्षमालेव स नः पायाद्गणाधिपः ॥ १ ॥

    कालिदासवचः कुत्र व्याख्यातारो वयं क्व च ।
    तदिदं मन्ददीपेन राजवेश्मप्रकाशनम् ॥ २ ॥

    तथापि क्रियतेऽस्माभिर्मेघदूतस्य पञ्चिका ।
    उन्नताश्रयमाहात्म्यस्वरूपख्यातिलालसः ॥ ३॥

 अथ यदेतद्भवान्व्याचष्टे किमेतदुच्यते । मन्त्रदूतश्रवणाद्यभावान्महाकाव्यमपि खण्डकाव्यवत् भवति । तथाख्यायिकाव्यपदेशस्तु दूरापेत एवात्र । प्रावृडाश्रयः प्रवासविप्रलम्भः कवेर्वर्णयितुमिष्टोऽत्र । स च नायकमनाश्रित्य वर्ण्यमानस्तथा रसवत्तां न धारयति । न च शृङ्गारविधानम् । गुह्यकोऽत्र नायकतयाश्रितः । तस्य च विरहोन्मत्तत्त्वाद्दूत्ये मेघप्रेरणमपि नायुक्तमिति केलिकाव्यमित्येतत्सर्वं स्वस्थम् ।

  कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
  शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।


"This verse is found only in D. The whole subsequent passage as far as verse 1 of tho text is missing in A and C. 2 वर्णमान• B, D. मेघे B, D. • •काव्यमप्येत• B, D. स्वाधिकारात्प्रमत्तः J, M, S. भोग्यन A, B, C, D. The reading of the text is required in accordnnce with Pāņ. viii, 4, 13. B