पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
11
MEGHADUTA

 एतत्पुरस्तादग्रे वल्मीकाग्रात्पिपीलिकोत्खातमृत्कूटप्रान्तादाखण्डलस्येन्द्रस्य धनुष्खण्डं चापैकदेशः प्रभवत्युत्पद्यते । सर्पगर्भं वल्मीकमिति सुरचापम्य प्रावृषि प्रभव इत्यागमः । कीदृशं तत् । अनेकवर्णत्वाद्रत्नच्छायाव्यतिकर इव बहुविधमणिकान्तिसंपर्कवत्प्रेक्षणीयं रम्यम् । येन च तव कृष्णं शरीरमतितरां कान्तिमापत्स्यते । यथा वल्लवरूपस्य हरेः प्रसरत्कान्तिना पिञ्छेन वपुः कान्तिमाप्तवत् । गोपा हि प्रायेण शवरवन्मयूरपिञ्छधारिणः । प्रसङ्गाच्च वर्षावर्णनमपि कविना क्रियत इति मार्गोपदेशेऽपि नास्य श्लोकस्यानवमरः । व्यतिकरो मिश्रीभावः । धनुष्खण्ड इति नित्यं समाम इति षत्वम् ॥ १५ ॥

  त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः'
  प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
  सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
  किंचित्पश्चात्प्रवलय गतिं भूय एवोत्तरेण ॥ १६ ॥

 मालमुड्डारं" क्षेत्रं किंचिन्मनागारुह्य पश्चादनन्तरमुत्तरेणोत्तरस्यां दिशि भूयो बहुतरं गतिं प्रवलय व्यावर्तय । मालं हि दक्षिणाशास्थं तेन चोत्तरागा गन्तव्येति गतिप्रवलनम् । मालारोहणं वृष्ट्या वधूप्रीत्यर्थम् । मालेन हि तदुपरिभवमाकाशं लक्ष्यते । कीदृशस्त्वम् । वृष्टिदानात्त्वय्यायत्तं कृषिफलमित्यतो हेतोर्जनपदवधूलोचनैः पीयमानः साभिलाषं दृश्यमानः । कीदृशीः । ग्राम्यत्वादभ्रूविलासानभिज्ञैः । अत एव प्रीतिवशात्स्निग्धैररूक्षैः । कीदृशं मालम् । सद्यस्तत्क्षणं सीरेण हलेन यदुत्कषणं विलेखनं तेन सुरभि मुगन्धि । हलोत्कृष्टा हि भूर्जलदजलकणव्यतिकरात्सुरभिर्भवति । प्रवलनं स्फिरणम् । उत्तरेणेत्येनबन्तः ॥१६॥


3 ' Cf. Nondurgikur's Notes, p. 20, lines 9-12. ? Pām. viii, 33, 15. भूविकारानभिः J, I. सालं A, B, C. किंचित्पद्यावा लघुगतिर्भूय J, M, S, D. For uddara, 'an nlluvinl platenu', seo Riijatarangiņi, translnted by Stein, vol. ii, p. 425 f. Pan. v, 3, 35.