पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
16
MEGHADUTA

  यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-
  मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५ ॥

 तत्र विदिशायां नीचैराख्यमद्रिं विश्रामार्थं त्वमधिवसेरधितिष्ठेराश्रयेः । कीदृशम् । प्रौढपुष्पैर्विकसितकुमुमैः कदम्बैस्ततरुभिर्हेतुभिस्तव सुखदः संक्षेपात्पुलकितमिव रोमाञ्चितमिव । फुलस्य हि कदम्बकुमुमस्य रोमशोभा जायते । केचित्त्वप्रौढेति पेठुर्मुकुलितत्त्वाच्च पुलकाकारतामाहुः । यश्चाद्रिर्नागराणां विदग्धानामुद्दामानि प्रचण्डानि यौवनानि शिलावेश्मभिः प्रख्यापयति । यतः पण्यस्त्रीरतिपरिमलोद्गारिभिर्गणिकासुरतामोदमोचिभिः । विश्रामशब्दः कवीनां प्रमादजः ॥ २५ ॥

  विश्रान्तः सन्व्रज वननदीतीरजातानि सिञ्च-
  न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि ।
  गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
  छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६ ॥

 तत्र विश्रान्तः सन्ननन्तरं त्वं यायाः । किं कुर्वन् । वननदी काननसरिन्नदीविशेषो वा । तत्कूलेभवान्युपवनानां यूथिकाजालकानि हरिणीगुल्मान्नवजलकणिरुक्षन् । पुष्पनावीमुखानां मालाकाराङ्गनामुखानां छायादानाद्धेतोः क्षणमात्रं परिचितः सुहृत् । तापापहरत्वात् । कीदृशानां मुखानाम् । कपोलयोर्यः स्वेदो घर्मस्तस्यापनयनेनोत्पुंसनेन या रुजा बाध उपमर्दस्तया क्लान्तकर्णोत्पलानां म्लानश्रवणकुवलयानाम् । रुजाचोत्पलानामेव । भिदादित्वादङ् । पुष्पाणि लुनन्तीति पुष्पलाव्यः । कर्मण्यण् ॥ २६ ॥

  वक्रः पन्था यदपि भवतः प्रस्थितस्योतराशां
  सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ।


नगनदी• 5, D; •तीरवाना मिपिन J. ? Pāņ. iii, 3, 104. • Pūn. iii, 2, 1.