पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
19
MEGHADUTA

  दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां
  प्रत्यूपेषु स्फुटितकमलामोदमैत्रीकषायः ।
  यत्र स्त्रीणां हरति सुरतग्लानिमानुकूलः
  सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३१ ॥

 यत्रोज्जयिन्यां कामिनीनां सिप्रासरिदनिलः सुरतग्लानिं मोहनखेदं हरत्यपास्यति । कीदृशः । सारसानां लक्ष्मणानां मदेन मधुरं स्फुटं च कूजितं दी|कुर्वन्प्रमारयन् । तथा प्रभातेषु स्फुटितानि विकसितानि यानि कमलानि तेषामामोदः सौरभं तस्य मैत्र्या संपर्केण कषायः कषायरसयुक्तः । भावित इत्यर्थः । अङ्गानुकूलो गात्रसुखकारी । शीतलसुरभित्वात् । क इव हरतीत्याह । प्रार्थनया चाटुकारः प्रियकृत्प्रेयान्यथा कामिन्या अङ्गग्लानिमपहरति । सिप्राख्योज्जयिन्यां नदी ॥ ३१ ॥

  जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूमै-
  र्बन्धप्रीत्या भवनशिखिभिर्दत्तनृत्तोपहारः ।
  हर्म्येष्वस्याः कुमुमसुरभिष्वध्वखिन्नान्तरात्मा
  नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥ ३२ ॥

  भर्तुः कण्ठच्छविरिति गणैः सादरं दृश्यमानः
  पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ।
  धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
  स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३ ॥


2 3 + faut M. 'धूप• J, M, S, D. 'मृत्योप० M, D. ग्वेदं मयेथा I, S. नोखा खेद J, लक्षी पणन M, S, राधि मीवा C, मुक्का खेदं D. वीच्यमाणः J, M, S, D. चण्डीश्वरस्य J', M, SC pr. m., D.