पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
21
MEGHADUTA

  वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्र्यबिन्दू-
  नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३५ ॥

 तत्र महाकालधाम्नि वेश्या भगवद्गणिकास्त्वत्तो भवत्सकाशान्नखपदसुखकरान्वर्षाग्रबिन्दून्प्रथमजलकणानासाद्य प्रीतिवशात्त्वयि भ्रमरपालीपृथुलान्कटाक्षानाक्षेप्स्यन्ति । कीदृश्यस्ताः । पादन्यासेन क्वणितरशना रणन्मेखलाः । तथा विलासवलितैर्बालव्यजनैः खिद्यमानकरा इति सौकुमार्योक्तिः । ता हि देवं वीजयन्त्यः सेवन्ते । कोदृशैस्तैः । रत्नच्छायया खचिताः प्रकटीकृता वलय उदरलेखा यैः । तासां हि वासोयुगाच्छादितानां चामरमणिभासा मध्यवलयः प्रकटीभवन्ति ॥ ३५ ॥

  पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
  सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
  नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेछां
  शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६ ॥

 पश्चादनन्तरं तत्र पशुपतेः शंभोर्नृत्तारम्भ आर्द्रगजाजिनेच्छां रुधिरसरसगजचर्माभिलाषं हर नाशय । तव तन्निभत्वात् । तथा हि कीदृशस्त्वम् । उच्चैरुद्गतं भुजतरुवनं दोर्द्रुमषण्डं मण्डलेन तिर्यगभिलीनः संश्रितः । तथाभिनवजपापुष्पवल्लोहितं सांध्यं तेजो बिभ्रत् । एवं च नवगजाजिनकाङ्क्षाहरणम् । भवान्या गोर्या दृष्टभक्तिरालोकितेत्थं विधमेवनः । कथम् । विद्युदुन्मेषाभावाच्छान्तोद्वेगानि निवृत्तखेदान्यत एव स्तिमितानि नयनानि यत्र दर्शने ॥ ३६ ॥

  गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
  रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
  सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीं
  तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ ३७ ॥


1 •यन्ते J, M, S, D. सीदामन्या J, M, S, C. •विमुखो A, C. °FJS. 3 •जवा.. prato M, D. 4 5 0