पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
27
MEGHADUTA

प्रवाहम् । पृथुमपि तनुं विस्तीमपि स्वल्पम् । कुतः । दूरभावाद्विप्रकर्षात् । दूराद्धि महदपि स्वल्पं दृश्यते । अत एव मुक्तागुणसारूप्यम् । त्वयि कीदृशे । सजलत्वात्कृष्णस्य वर्णचौरे नीले । एतेनेन्द्रनीलनिभत्वमुक्तम् ॥ ४६ ॥

  तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
  पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् ।
  कुन्दक्षोपानुगमधुकरश्रीमुषामात्मबिम्बं
  पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४७ ॥

 तां चर्मण्वतीमतीत्य दशपुराख्ये नगरे युवतिनयनकौतुकानामात्मानं पात्रीकुर्वस्तासां नेत्रविषयं नयनन्गच्छेः । दशपुरनिकटेन याया यथा तन्नागरिकास्त्वामीक्षेरन्नित्यर्थः । कीदृशानाम् । नागरिकत्वात्परिचिता अभ्यस्ता भ्रूशाखाविलासा येषाम् । तथा त्वदालोकनवशात्पक्ष्मोत्क्षेपेणोपरि विलसन्ती स्फुरन्ती कृपणशारप्रभा येषाम् । अतश्च कुन्दकुसुमस्य यः क्षेपः प्रेरणां तस्यानुगा अनुयायिनो ये भ्रमरास्तेषां श्रियं शोभां मुष्णन्ति यानि तेषाम् । कुन्दानां मितत्वादलीनां च कालत्वात् । यद्यपि कौतूहलविशेषणान्येतानि तथापि वस्तुबलात्तद्वत्तां नेत्राणामिवैते गुणाः ॥ ४७ ॥

  ब्रह्मावर्तं जनपदमधश्छायया गाहमानः
  क्षेत्रं क्षात्रप्रधनपिशुनं कौरवं तद्भजेथाः ।
  राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
  धारापातैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि' ॥ ४८ ॥

 ततो ब्रह्मावर्ताख्यं जनपदमधश्छायया प्रतिबिम्बेन संस्पृशंस्तत्कुरुक्षेत्रं यायाः । कीदृशम् । क्षत्रप्रधनपिशुनं राजन्यकसमरसूचकम् । अद्यापि शरशकलाद्यालोकनात् । यत्र च क्षत्रियाणां तीक्ष्णशरशतैरर्जुनो वदनान्यभ्यषिञ्जत्संधुक्षयामास निर्भरीचकार । भवानिव जलवृष्टिभिर्नलिनानीति शरबाहुल्यकथनम् ॥ ४८ ॥


1.प्णसार. J. कुतूहम्न A, B, C, D. J, M, S. •भ्यवर्षमुग्वामि J, M, S, D. 3 मथच्छायया -