पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
33
MEGHADUTA

  लीलामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-
  मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९ ॥

 त्वयि शिखरस्थिते सति तस्य कैलासस्यानिमिषलोचनदृश्यां भाविनीं शोभामुत्प्रेक्षेऽहम् । तस्य कस्येव । अंसन्यस्ते स्कन्धप्रावृते मेचके कृष्णे वस्त्रे हलधरस्येव । मेघस्य कालत्वात् । स्निग्धभिन्नाञ्जनाभेऽरूक्षपिष्टकज्जलनिभ इति मेघविशेषणम् । तस्य तु तत्क्षणच्छिन्नदन्तिदन्तखण्डवलक्षस्य । गौरोऽपि शुभ्रः ॥ ५९॥

  हित्वा नीलं भुजगवलयं शंभुना दत्तहस्ता
  क्रीडाशैले यदि च विहरेत्पादचारेण गौरी ।
  भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलोऽस्याः
  सोपानत्वं कुरु सुखपदस्पर्शमारोहणेषु ॥ ६० ॥

 तस्मिंश्च केलिपर्वते कैलासे शिवेनालम्बितकरा पार्वती यदि पादचारेण चरणाभ्यां विहरेच्चङ्क्रम्येत तदस्यास्त्वमारोहणेषु सोपामत्वं कुर्याः । यतो भङ्गीभक्त्या तरंगविच्छित्या कल्लोलाकारेण विरचितदेहः । अत एव तत्सुखपदस्पर्शं पारुष्याभावाच्छीतलत्वाच्च चरणप्रीतिकारि । स्तम्भितं निश्चलीकृतमन्तरुदरे जलं येन । अन्यथा हि पादसादः स्यात् । भयंकरत्वादेव नीलं सर्पकटकं हित्वा त्यक्त्वा । पादाभ्यां चारो गमनं पादचारः ॥ ६० ॥

  तत्रावश्यं जनितसलिलोद्गारमन्तःप्रवेशा-"
  न्नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।


3 3 शोभामद्रे:M, S, A, ID. : तस्मिम्हित्या, हिवासस्मिन , S, D. विचरे. osfata: J, M, S, A ARC. m., 1). पदमुखस्पर्श• S; मणितटारोहणायायचारी J, मणितटारोहणाया. ग्रयायी , मणि शिलारोहणायाययायी D. " वलयकुलिशोड नोनीर्णतोयं ', M, S, कुलिशवलयोबट्टनोनीर्णतोयं J, D. D