पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
41
MEGHADUTA

 अत्र केलिपर्वते रक्ताशोककेसरतरू पल्लवितौ स्तः । कुरबकवृक्षैर्वृतिर्वर्णिका कण्ठी यस्य तस्य माधवीलतामण्डपस्य प्रत्यासन्नौ सविधौ । ययोश्चैकोऽशोकस्तव सख्या मद्गेहिन्या वामपादाभिलाषी । चरण प्रहारानुग्रहेण तस्य विकामात् । मया सह । अहमपि सपराधस्तदीयं पादप्रहारमभिलषामीत्यर्थः । अपरो बकुलो दोहदेच्छद्मना सेकाभिलाषव्याजेनास्या मत्प्रेयस्या वदनमदिरां काङ्क्षति । तरुणीमुखासवसेकेन तस्य विकासात् । मया सह । अहमपि तदीयां वदनमदिरां काङ्क्षामीत्यर्थः । अशोकादीनां प्रशस्तत्वादुपादानम् ॥ ७५ ॥

  तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-
  र्मूले नद्धा मणिभिरनतिप्रौढवंशप्रकाशः ।
  तालैः शिञ्जद्वलयसुभगैर्नर्तितः कान्तया मे
  यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ ७६ ॥

 तयोरशोककेसरयोर्मध्ये क्रीडाबर्हिणः सौवर्णो वामार्थं यष्टिदण्डोऽस्ति । कीदृशी । स्फटिकमयं फलकं पीठं यस्याः सा । मूलभागे च मणिभिर्नता संबद्धा । कैः । अनतिप्रौढा नातिपक्वा ये वंशा वेणवस्तद्वत्प्रकाशैर्द्योतमानैस्तत्सवर्णः । मरकतैरित्यर्थः । ते हि वंशवर्णाः । यां च यष्टिं दिनान्ते युष्माकं सुहृन्नीलकण्ठो मयूरोऽध्यास्ते श्रयते । कीदृशः । मत्कान्तया शिञ्जानकनककटकमनोहरैर्तालैर्वाद्यैर्नर्तितः । शिञ्जेरात्मनेपदित्वाच्छिञ्जदिति प्रयोगः प्रमादजः । अनित्यो वानुदात्तेदात्मनेपदविधिः ॥ ७६ ॥

  एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षणीयं'
  द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
  क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
  सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ ७७ ॥


TOT J, M, S, D. मिनदलय. J, शिनावमय.M. कान्तया मतितो में J. D. • Pan. i, 3, 12. नयेथा J, M, S, D. मन्दच्छायं S. 1 2 3 0