पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
मेघदूतम् ।

याग्दे ध्वनौ ।। आस्वादे च रसं प्राहुः" इति शब्दार्णवे ॥ ननु तत्प्रार्थनाम- न्तरेण कथं तत्रानुभवो युज्यतेत्यत आह स्त्रीणामिति ॥ स्त्रीणां प्रियेषु विषये विभ्रमो विलास एवाद्यं प्रणयव वनं प्रार्थनावाक्यं हि । स्त्रीणामेष स्वभावो यद्विलासैरेव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्र- मश्चात्र नाभिसन्दर्शनादिरुक्त एव ॥

 निर्विन्ध्याया विरहावस्थां वर्णयंस्तन्निराकरणं प्रार्थयते

 वेणीभूनप्रतनुसंलिलाऽमा बतीतस्य सिन्धुः
  पाण्डुच्छाया तटरुहतम्भ्रंशिभिर्जीर्णपर्णैः ।
 सौभाग्यं ते सुभगं विरहावस्थया व्यञ्जयन्ती
  कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥२६॥

 वेर्णाति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं यस्याः सा तथोक्ता । अन्यत्र वेणीभूतकेशपाशेति च ध्वन्यते । रुह- न्तीति रुहाः इगुपधलक्षणः कप्रत्ययः । तटयो रुहा ये तरवस्तेभ्यो भ्रश्यन्तीति तथोक्तैः जीर्णपणैः शुष्कपत्रैः पाण्डुच्छाया पाण्डुवर्णा । अत एव हे सुभग विहारवस्थया पूर्वोक्तप्रकारया करणेन ॥ अतीत- स्यैतावन्त कालमतीत्य गतस्य प्रोपितस्येत्यर्थः । ते तव सौभाग्यं सुभग- त्वम् ।। "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः ।। व्यजयन्ती प्रकाशयन्ती । स खलु सुभगो यमङ्गना: कामयन्त इति भावः । असो पूर्वोक्ता सिन्धुर्नदी निर्विन्ध्या ।। 'स्त्री नद्यां ना नदे सिन्धुर्देशभेदेऽम्वुधौ गजे” इति वैजयन्ती ॥ येन विधिना व्यापारेण कार्श्यं त्यजति स विधि- स्त्वयैवोपपाद्यः कर्तव्य इत्यर्थः स च विधिरेकत्र वृष्टिरन्यत्र संभोगस्तद- भावनिबन्धनत्वात्कार्श्यस्येति भावः । इयं पञ्चमी मदनावस्था। तदुक्तं रतिरहस्ये - "नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छे- दस्तनुता विषयनिवृत्तिस्त्रपानाशः ।। उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥” इति ।। "तामतीतस्य" इति पाठमाश्रित्य सिन्धुर्नाम नद्यन्तरमिति व्याख्यातम् । किंतु सिन्धुर्नाम कश्चिन्नदः काश्मीरदेशेऽस्ति । नदी तु कुत्रापि नास्तीत्यपेक्ष्यमित्याचक्षते ।

१ सलिलाम् २ सा तु; ताम् ३ सिन्धुम् ४ शीर्ण ५ अशुभग ६ व्यन्जयन्तीम्