पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
उत्तरमेघः ।

 अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा-
  न्ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥५॥

 नीचीति ॥ यत्रालकायामनिभृतकरेषु चपलहस्तेपु प्रियेषु । नीवी वसनग्रन्थिः ॥ "नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि" इति विश्वः ॥ सैव बन्धो नीवीबन्धः ॥ चूतवृक्षवदपौनरुक्त्यम् ॥ तस्योच्छ्वसितेन त्रुटितेन शिथिलं क्षौमं दुकूलं रागादक्षिपत्स्वाहरत्सु सत्सु ह्रीमूढानां लज्जाविधुराणाम् । बिम्बं बिम्बिकाफलम् ॥ "बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले" इति विश्वः ॥ बिम्बमिवाधरो यासां तासां बिम्बाधराणां स्रोविशेषाणाम् ॥ "विशेषाः कामिनीकान्ताभीरुबिम्बाधराङ्गनाः" इति शब्दार्णवे॥ चूर्णस्य कुङ्कुमादेर्मुष्टिः । अर्चिभिर्मयूखैस्तुङ्गान् "अचिर्मयूखशिखयोः" इति विश्वः ॥ रत्नान्येव प्रदीपानभिमुखं यथा तथा प्राप्यापि विफलप्रेरणा दीपनिर्वापणाक्षमत्वान्निष्फलक्षेपा भवति ॥ अत्राङ्गनानां रत्नप्रदीपनिर्यापणप्रवृत्त्या मौग्ध्यं व्यज्यते ॥

 नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी-
  रालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः ।
 शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गै-
  र्धूमोद्गारानुकृतिनिपुण जर्जरा निष्पतन्ति ॥६॥

 नेत्रेति ॥ हे मेघ, नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना ॥ "मातरिश्वा सदागतिः" इत्यमरः ॥ यस्या अलकाया विमानानां सप्तभूमिकभवनानामप्रभूमीरुपरिभूमिका नीताः प्रपिताः । त्वमिव दृश्यन्त इति त्वादृशाः । त्वत्सदृशा इत्यर्थः ॥ "त्यदादिषु दृशोऽनालोचने कञ्च" इति कञ्प्रत्ययः । जलमुचो मेघाः। आलेख्यानां सच्चित्राणाम् । " चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः" इति शध्दार्णवे ॥ नवजलकणैर्दोषं स्फोटनमुत्पाद्य सद्यः शङ्कास्पृष्टा इव सापराधत्वाद्भयाविष्टा इव ।।


  (५) हे मेघ ! यत्रालकायां प्रियेण र्नीवीबन्धे त्रुटिते लज्जिताः स्त्रियोः रत्नदीपनिर्वापणाऽक्षमा भवन्तीत्यर्थः ।
 (६) अस्य भावार्थो मल्लिनाथभ्याख्यामेव स्पष्ट इति नाऽभिहितः।

१ अभिमुखगतान्. २ ये. ३ स्वजलकणिका; सजलकणिका. ४ स्वादशो यत्र जाले:. ५ निपुणम्.

.