पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
मेघदूतम् ।

नुक्तगुणग्रहः ॥ इति ॥ भ्रूविलासान् “भ्रूपताकाः' इति पाठे भ्रुवः पताका इवेत्युपमितसमासः ॥ उत्पश्यामीति सर्वत्र संबध्यते ॥ तथापि नास्ति मनोनिर्वृतिरित्याशयेनाह-हन्तेति ॥ हन्त विषादे ॥ "हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः इत्यमरः। हे चण्डि कोपने ॥ "चण्डस्त्वत्यन्तकोपनः' इत्यमरः । गौरादित्वात् ङीष् ॥ उपमानकथनमात्रेण न कोपितव्यमिति भावः । क्वचिदपि कस्मिन्नप्येकस्मिन्वस्तुनि ते तव सादृश्यं नास्ति । अतो न निर्वृणोमीत्यर्थः । अनेनास्याः सौन्दर्यमनुपममिति व्यज्यते ।।

 संप्रति प्रतिकृतिदर्शनमाह-

 त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
  मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
 अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
  क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥४२॥

 त्वामिति ॥ है प्रिये, प्रणयेन प्रेमातिशयेन कुपितां कुपितावस्थायुक्तां त्वाम् । त्वत्प्रतिकृतिमित्यर्थः । धातवो गैरिकादयः ॥ “धातुर्वातादिशब्दादिगैरिकादिष्वजादिषु” इति यादवः ।। त एव रागा रञ्जकद्रव्याणि ॥ “चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सारङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान्” इति शब्दार्णवे ।। तैर्धातुरागैः । शिलायां शिलापट्ट आलिख्य निर्मायात्मानं माम् । मत्प्रतिकृतिमित्यर्थः । ते तव । चित्रगताया इत्यर्थः । चरणपतितं कर्तुं तथा लेखितुं यावदिच्छामि तावदिच्छासमकालं मुहुरुपचितैः प्रवृद्धैरस्रैरश्रुभिः कर्तृभिः।। “अस्रमश्रुणि रागा रञ्जकद्र


 ४२-४३ श्लोयोर्मध्ये क्षेपकोऽयं दृश्यते-

 "धारासिकस्थलसुरभिणस्त्वन्मुखस्यास्य बाले
  दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति ।
 धर्मान्तेऽस्मिन्विगणय कथं वासराणि व्रजेयु-
  र्दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥"

 (४२) हे प्रिये ! प्रणयकालिकीं त्वत्प्रतिकृतिं विलिख्याऽत्मनस्तव चरणपतनकालेऽक्ष्णोरश्रुव्याप्तत्वाद्दैवमेवावयोः सङ्गमविघातकं मन्य इति भावः ।