पृष्ठम्:मेदिनीकोशः.djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

मेदिनी। ओं नमो गणेशाय। वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी। जटावेष्टनजां शोभां विभावयति जाह्नवी। पातु वो मदकालिग्ना धवलिग्ना रदस्य च । गङ्गायमुनयोःसङ्गं वहन्निव गजाननः९॥ पूर्वाचार्यकृतीर्वीक्ष्य शब्दशास्त्रं निरुप्य च । नानार्थशब्तकोषोडयं लिङ्गभेदेन कथ्यते ।। प्रायशो रूपभेदेन विशेषणवशात् क्वचित् । स्त्रीपुनपुसकं ज्ञेयं विशेषोक्तेश्च कुत्रचित् ।। त्रलििङ्गां चिष्वितिपटं मिथुने च द्वयोरिति । निषिङ्गलिङ्गं शेषार्थं त्वन्ताथादि न पूर्व्वभाक्।। रूपाद्युक्तंलिङ्गमुक्तं लिपिभ्रांतिच्छिदे क्वचित् । विशेष्यनिघ्नेडनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ।। गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्द्दति त्रिषु । तीक्ष्णाद्यास्तु गुणे क्लीवे गुणिलिङ्गास्तु तद्दति 10